"कल्याणसौगन्धिकम्" इत्यस्य संस्करणे भेदः

नवीन पृष्ठं: केरलियेन नीलकण्ठकविना विरचितः व्यायोगः भवति कल्याणसौगन्धिक...
 
No edit summary
पङ्क्तिः १:
केरलियेन नीलकण्ठकविना विरचितः व्यायोगः भवति कल्याणसौगन्धिकम् । गन्धमादनपर्वतस्य निगूढे सरसि विद्यमानं सौगन्धिकापुष्पं लब्धुं भीमेन कृतं मार्गणम् एव अस्य इतिवृत्तम् । नटाङ्कुशे अस्य व्यायोगस्य सूचना अस्ति । भासनाटकानां स्वाधीनता अस्मिन् द्रष्टुं शक्यते । अस्य सम्पादनम् महामहोपाध्यायेन [[डो. के. जि. पौलोस् महोदयेन]] महोदयेन आङ्गलेयानुवादेन साकं २००० तमे संवत्सरे कृतम् ।
"https://sa.wikipedia.org/wiki/कल्याणसौगन्धिकम्" इत्यस्माद् प्रतिप्राप्तम्