"मगधः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २३:
===कन्ववंशः===
===[[गुप्तवंशः]]===
गुप्तराज्यकालम् भारतस्य सुवर्ण्कालम् इति कथ्यते । गुप्तवम्शः श्रीगुप्तेन स्थापितः। अस्मिन् काले अनेके कवयः वैज्ञानिकाः गणितज्ञाः च अवसन् । गुप्तराजसभायाम् कालिदासार्यभट्टवरहमिहीरविष्णुशर्मनादयः विद्वाम्सः अभसन्। मध्य-एशियहूणाः एतद् राज्यम् अनष्यन्।
 
===नन्दवंशः===
"https://sa.wikipedia.org/wiki/मगधः" इत्यस्माद् प्रतिप्राप्तम्