"सिन्धूनदी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
==जन्तवः==
सिधुनद्याम् अन्धाः शिशुमाराः(''Platanista gangetica minor'') वसन्ति। सिन्धौ विविधाः मत्स्याः सन्ति। पुरा अस्याः तीरे वनानि आसन् यत्र गण्डकाः गजाः महिषाः आदयः पशवः अवसन्। परम् मनुष्यकर्मणा इमानि अरण्यानि भिन्नानि।
[[वर्गः:नदी]]
"https://sa.wikipedia.org/wiki/सिन्धूनदी" इत्यस्माद् प्रतिप्राप्तम्