"मगधः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
'''मगधः''' पूर्वभारते एकं राज्यं आसीत्‌। मगधदेशः षोडशानाम् महाजनपदानम् एकः अवर्तत। मगधदेशः अद्यतनास्य बिहारः आसित्। तस्य राजधानीनौ राजगृह‌ः पाटलीपुत्रः च आस्ताम् । अस्मात् देशात् एव जैनधर्मः बौद्धधर्मः च उद्भवतः स्म। भारतस्य सुवर्णकाले गणितम् विज्ञानम् ज्योतिशम् धर्मम् च अफुल्लन्।
[[Image:Magadha.GIF|right|thumb|300px|मगधमहाजनपदः क्री.पू ४००-५००]]
==भूगोलाधारः==
मगधदेशः अद्यतनस्य पट्ना गया मण्डले पश्चिमबङ्गालप्रदेशम् च आसीत्। अस्य देशस्य सीमा उत्तरदिशि गङ्गा आसीत् पूर्वस्याम् दिशि चम्पानदी दक्षिणे च विन्ध्याचलः।
"https://sa.wikipedia.org/wiki/मगधः" इत्यस्माद् प्रतिप्राप्तम्