"वितस्ता" इत्यस्य संस्करणे भेदः

नवीन पृष्ठं: वितस्ता (Kashmiri: व्येत्, हिन्दी: झेलम, पञ्जाबी: ਜੇਹਲਮ (गुरुमुखी), उर...
 
No edit summary
पङ्क्तिः १:
वितस्ता ( Kashmiri: व्येत्, हिन्दी: झेलम, पञ्जाबी: ਜੇਹਲਮ (गुरुमुखी), उर्दू: دریاۓ جہلم (शाह्मुखी) यवनभाषा:) hydaspes सप्तसिन्धोः एका नदी। पञ्जाबप्रदेशस्य वरिष्टा पश्चिमतमा नदी। सा ऋग्वेदे अपि प्रोक्ता। यवानः ताम् हैडस्पेस् इति अकथयन्। हैडस्पेस् टैटन् देवेषु एकः इति अमन्यन्त। ३३२ तमे वर्षे अलक्सान्द्रपर्वतकौ अपि अस्याः तीरे एव अयोध्यन्त। अस्य बुखेफलः नाम्नः अश्वस्य स्मरणे अलेक्सान्द्रः वितस्तायाः तीरे अलेक्सान्द्रिया बुखेफला नाम पुरीम् स्थापितवान्। वितस्ता कश्मीरे जलाकरात् उद्भूय शुतुद्रीम् संयाति।
[[File:Jhelum River-Pakistan.jpg|250px|right|thumb|Jhelum River during the summer]]
[[वर्गः:नदी]]
"https://sa.wikipedia.org/wiki/वितस्ता" इत्यस्माद् प्रतिप्राप्तम्