"गोदावरीनदी" इत्यस्य संस्करणे भेदः

(लघु) robot Adding: be:Рака Гадавары
No edit summary
पङ्क्तिः १:
गोदावरी दक्षिणभारतस्य एका नदी। सा दक्षिणगङ्गा इति प्रसिद्धा। इयम् नाशिकमण्डले त्रयम्बकेश्वरे उद्भ्वति। तस्याः उपनद्यः पुर्णा प्रणहिता इन्द्रवती शबरी प्रवरा मञ्जिरा पेड्डावगु मनैर् किन्नेसरी च। सा राजमुन्द्रेः समिपे वङ्गसमुद्रम् संयाति।
'''गोदावरी नदी''' दक्षिण एशिया महाद्वीपे भारत
[[File:Godavari Bridge.JPG|thumb|गोदावरी]]
देशे एका नदी अस्‍ति
==कथा==
ऋषिः गौतमः स्व्पत्न्या अहल्यया सह गोदावर्याः तिरे अवसत्। एकदा सः संगत्या गवम् हतवान्। सः शिवोक्तया गोदावर्याम् स्नात्वा पापात् मुक्तः अभवत्।अत एव अस्याः नाम गौतमी।
[[वर्गः:नदी]]
 
"https://sa.wikipedia.org/wiki/गोदावरीनदी" इत्यस्माद् प्रतिप्राप्तम्