"ऋतुसंहारम्" इत्यस्य संस्करणे भेदः

नवीन पृष्ठं: कालिदासः
 
No edit summary
पङ्क्तिः १:
'''ऋतुसंहारम्''' महाकविना [[कालिदास|कालिदसेन]] विरचितमेकमत्यधिकं प्रसिद्धं काव्यमस्ति। काव्येस्मिन् [[ग्रीष्म]][[वर्षा]][[शरद्]][[हेमन्त]][[शिशिर]][[वसन्त|वसन्तानां]] षण्णाम् ऋतूणां सुमनोहरं विस्तृतं वर्णनमस्ति। अस्मिन् काव्ये प्रकृत्याः सौन्दर्यस्य दर्शनं भवति।
 
[[bn:ঋতুসংহার]]
[[en:Ṛtusaṃhāra]]
[[hi:ऋतुसंहार]]
[[ml:ഋതുസംഹാരം]]
[[ru:Ритусамхара]]
[[कालिदासः]]
"https://sa.wikipedia.org/wiki/ऋतुसंहारम्" इत्यस्माद् प्रतिप्राप्तम्