"उपवेदः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ७:
 
==गान्धर्ववेदः==
गान्धर्ववेदः सामवेदस्योपवेदः । अस्मिन् सङ्गीतशास्त्रतत्वानि व्याख्यायन्ते । अत्र श्रीनारदमुनिप्रणीता नातदसंहिता प्रामाणिक ग्रन्थः । अत्तरभारते प्रचलितं [[हिन्दुस्थानीसङ्गीतम्|हिन्दुस्थानीसङ्गीतं]] दक्षिणभारते प्रचलितं [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीतं]] च तामॆतांतामेतां नारदीयसंहितामाश्रित्य व्यवस्थापिते भवतः । संहितायाममुष्यां विविधाः रागाः ताळक्रमाः विभिन्नरागवर्णाः कीर्तनानि च वर्णतानि किल ।
 
==अर्थवेदः==
"https://sa.wikipedia.org/wiki/उपवेदः" इत्यस्माद् प्रतिप्राप्तम्