"आदिशङ्कराचार्यः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:Raja Ravi Varma - Sankaracharya.jpg|right|thumb|230px|Shankaracharya with disciples, Painting by [[Raja Ravi Varma]].]]'''शङ्कराचार्यः''' ([[मलयाळम्]]: ശങ്കരാചാര്യൻ,शङ्कराचार्यन्) (क्रिस्त्वब्दम् 788 ख्रीष्टाब्दात् - क्रिस्त्वब्दम् 820 ख्रीष्टाब्दम् यावत्), यस्यान्ये अभिधाने शङ्कर भगवत्पादाचार्यः तथा च आदि शंकराचार्यःशङ्कराचार्यः इति, एकः भारतीयः दार्शनिकः आसीत्, येन [[अद्वैतवेदान्तः|अद्वैतवेदांतस्य]] सिद्धांतः दृढतया स्थापितमासीत्।स्थापितमासीत् । अद्वैतवेदांतस्तु [[वेदांतः|वेदांतस्य]] प्रभावकारितमः उपसंप्रदायः वर्तते।वर्तते । तस्य शिक्षाः [[जीवः|जीवस्य]] च [[ब्रह्म |ब्रह्मणः]] च एकतायां आधृताः सन्ति।सन्ति । तस्मन्नपि ब्रह्म तु [[निर्गुणं ब्रह्म]] इति।इति ।
 
शंकरःशङ्करः समग्रभारतवर्षस्य यात्रां कृतवान्, स्वकीयं दर्शनं प्रवचनेभ्यः अपि शास्त्रार्थेभ्यः प्रसारितवाँश्च।प्रसारितवाँश्च । सः [[दशनामी]] इति अद्वैतसंप्रदायस्य संघटनकर्ता मन्यते, तथा च षण्मत इति पूजनपरंपरायाः संस्थापकः मन्यते।मन्यते ।
 
संस्कृतेन रचिताः तस्य कृतयः, याः सर्वाः अपि अद्यापि प्राप्याः, अद्वैतवेदांतसिद्धांतस्थापनाविषयकाः सन्ति।सन्ति । सः उपनिषद्ब्रह्मसूत्रसम्मतस्य संन्यासस्य महत्तामपि स्थापितवान्, यस्मिन् काले [[मीमांसा]] संप्रदायेन दृढं कर्मकांडं स्थापितमासीत् संन्यासं च निंदितमासीत्।निंदितमासीत् । शंकरः ब्रह्मविषये संदर्भार्थं पूर्णतया उपनिषदः प्रमाणत्वेन अमन्यत्, तथा च ब्रह्मसूत्रे, उपनिषत्सु, भगवद्गीतायां च दीर्घाणि भाष्यणि रचितवान् स्वमतं च पुष्टीकृतवान्।पुष्टीकृतवान् । तस्य कृतीषु प्रमुखः प्रतिद्वंद्वी मीमांसासंप्रदायः वर्तते, यद्यपि तेन अन्यान् संप्रदायान् विरूध्य अपि काश्चित् तर्काः प्रस्तुताः यथा सांख्यम्, बौद्धवादस्य केचित् संप्रदायाश्च।संप्रदायाश्च ।
==चरितम्==
[[केरळम्|केरळेषु]] चूर्णीनद्यास्तीरे विद्यमाने '''[[कालटि]]''' ग्रामे स जज्ञे । सस्य शैशवे एव पिता महाभागवतः शिवगुरुः दिवं प्रपेदे । अतः माता आर्यादेवी रक्षाधुरं वहन्ती शिशुं पोष्यामास । असाधारणया मेधाशक्त्या स बालः सर्वान् अत्यवर्तत । पञ्चमे वयसि उपनीतः साङ्गान् वेदान् अधीते स्म । संन्यासी स्यामिति शिशोरपि तस्य उत्कटः अभिलाषः उद्भूत् । परन्तु, माता नान्वमोदत ॥
"https://sa.wikipedia.org/wiki/आदिशङ्कराचार्यः" इत्यस्माद् प्रतिप्राप्तम्