"कूडियाट्टम्" इत्यस्य संस्करणे भेदः

नवीन पृष्ठं: {{prettyurl|Koodiyattam}} [[माणि माधवचाक्यार् कूटियाट्...
 
No edit summary
पङ्क्तिः १:
{{prettyurl|Koodiyattam}}
[[चित्रम्file:Mani Madhava Chakyar as Ravana.jpg|[[माणि माधवचाक्यार्]] कूटियाट्टॆ [[रावण:|रावणरूपी]]|thumb|right|250px]]
सम्सकृत नाटकरूपॆषु सव्रपुरातनम् प्रथमम् च भवति कूटियाट्टम्। केरलॆ चाक्यार् इति ब्राह्मणविभागॆन्ब्राह्मणैविभागॆन् अनुष्ठानकलारूपॆण् अस्य प्रयोग; वर्ततॆ। वनितापात्रा वनिताभि ऎव् अभिनय: क्रियतॆ इति सविशॆषता ऎवऎव। अधुना युनस्कॊ इति सम्स्थया सम्रक्षणियकलासु अग्रिमस्थनम् अस्मै दत्तम् अस्ति।
[[file:Mizhavu.jpg|[[मिऴावु]] कूटियाट्टॆ वाद्यम|thumb|right|250px]]
[[en:koodiyattam]]
[[ml:കൂടിയാട്ടം]]
"https://sa.wikipedia.org/wiki/कूडियाट्टम्" इत्यस्माद् प्रतिप्राप्तम्