"मगधः" इत्यस्य संस्करणे भेदः

(लघु) r2.5.1) (robot Removing: hu:Magadha
No edit summary
पङ्क्तिः २:
[[Image:Magadha.GIF|right|thumb|300px|मगधमहाजनपदः क्री.पू ४००-५००]]
==भूगोलाधारः==
मगधदेशः अद्यतनस्य पट्ना -गया -मण्डले पश्चिमबङ्गालप्रदेशम् च आसीत्। अस्य देशस्य सीमा उत्तरदिशि गङ्गा आसीत् पूर्वस्याम् दिशि चम्पानदी दक्षिणे च विन्ध्याचलः।
 
==इतिहासः==
एतद्एष एव बौद्ध्जैनमठानाम् जन्मस्थानम्। अत्र एव मौर्यगुप्तसाम्राज्ये आरभताम्। अस्मिन् देशे एव पुरातनलोकस्य ख्यातम् विश्वविद्यालयम् [[नालन्दा]] अपि अभवत्। अत्र पाळीभाषा अपि उपयुक्ता।
 
==वंशावली==
===बृहद्रथवंशः===
एतद्वंशः भारतेन बृहद्रथेन स्थपितम्।स्थपितः। तस्य पुत्रः एव जरासन्धः अभवत्। जरासन्धः भीमेन हतः। एतत् वंशः सहस्रवर्षानि व्यराजन्त।
===प्रद्योत्तवंशः===
प्रद्योत्तवंशः बृहद्रथवंशस्य उत्तरधिकारी आसीत्। तेषाम् संप्रदाये पुत्राः स्वपित्रान् हत्वा एव राजानः अभवन्। तेषाम् राज्यकाले मगधदेशे अपराधाः साधारणः आसन्। अतः एव जनाः प्रत्युच्छ्र्यते स्म। ततः हर्यङ्कः जनानाम् इच्छया राजा अभूत्।
 
===हर्यङ्कवंशः===
हर्यङ्कवंशः क्रि.पू ६८४ तमे वर्शे प्रतिष्टितम्।प्रतिष्टितः। बिम्बिसारः एव मगधराज्यम् विचरति स्म। तस्य पुत्रः अजातशत्रुः तम् कारगारे क्षिप्त्वा राजा अभूत्। तस्य पुत्रस्य राज्ञः उदयभद्रस्य राज्यकाले पाटलीपुत्रः लोकस्य वरिष्ठः नगरोSभवत्।अनिरुद्धः स्वपितरम् उदयभद्रम् हत्वा राजा अभवत्।एतादृशम् एव स्वपुत्रः अपि राजा अभवत्। अतः विद्रोहम् अवर्तत।
===शिशुनागवंशः===
एतद्वंशः शिशुनागेन क्री.पू ४३० तमे वर्षे प्रतिष्ठितः। अस्य वंशस्य राज्ञः महानन्दिनः अन्यजातसुतेन महापद्मेन नन्दवंशः प्रतिष्ठितः।
"https://sa.wikipedia.org/wiki/मगधः" इत्यस्माद् प्रतिप्राप्तम्