"मौर्यसाम्राज्यम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३३:
==धर्माः==
मौर्यसाम्राज्ये वैदिकधर्मः प्रमुखः आसीत्। राजसभायाम् अनेके ब्राह्मणाः अवसन्। अशोकस्य बौद्धधर्मग्रहणात् अनन्तरम् अपि ब्राह्मणाः नृपतिना पूजिताः। अशोकः बौद्ध्धर्मम् प्रासारयत्। सः स्थूपान् अपि स्थापितवान्। अशोकस्य पौत्रः सम्प्रतिः जैनधर्मम् गृहीतवान्।
 
 
==स्थापत्यः==
अशोकः अनेकानि स्थाम्भानि अस्थापयत्। पट्नानगरस्य धूमशकटालयस्य समीपे पाटलिपुत्रस्य ध्वंशाः सन्ति। ते केचन गुहासु अपि मन्दिराणि निर्मितवन्तः।
<gallery>
चित्रं:Asokanpillar.jpg|अशोकस्य सिंहस्थम्भम्
चित्रं:CunninghamMauryan.jpg|बराबर् गुहा
</gallery>
 
==नाशनम्==
"https://sa.wikipedia.org/wiki/मौर्यसाम्राज्यम्" इत्यस्माद् प्रतिप्राप्तम्