"मौर्यसाम्राज्यम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः २९:
 
==राष्ट्रकर्मनिर्वाहं==
मौर्यसाम्रज्यम् अतिक्षेम्यं आसीत्। करग्रहणस्य विधयः अर्थशास्त्रे वर्णिताः। अस्मिन् काले विदेशवाणिज्यः अवर्धत। यवनराज्येभ्यः क्षौमसम्बारभोज्यानि इत्यादीनि वस्तूनि विक्रेताःज़्विक्रेताः।
[[चित्रं:MauryanCoin.JPG|thumb|मौर्यरजतसीका]]
 
"https://sa.wikipedia.org/wiki/मौर्यसाम्राज्यम्" इत्यस्माद् प्रतिप्राप्तम्