"मौर्यसाम्राज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २६:
 
==प्रशासनम्==
अस्य साम्राज्यस्य चत्वारः विषयाः आसन्। ते टोशाली(पूर्वस्याम्) उज्जयिनी(पश्चिमे) तक्षशिला(उत्तरे) सुवर्णगिरिः(दक्षिणे) च आसन्। राजकुमारः विषयाधिपतिः अभवत्। सः महामात्यैः उपकृतः। पाटलीपुत्रः राज्यधानी आसीत्। मन्त्रीपरिषद् महाराजम् उपादिशत्। अस्य राज्यस्य प्रशासनतन्त्रम् कौटिल्येन अर्थशास्त्रे वर्णितम्। अस्य राज्यस्य सेना तत्कालस्य बलवत्तमा गरिष्ठा च आसीत्। मौर्यसेनायाम् ६००००० पादसैनिकाः ३०००० अश्वाः ९००० गजाः च आसन्। महाराजस्य अनेके गुप्तचराः अपि आसन् [[चित्रं:MauryanRingstone.JPG|thumb|मौर्यमुद्रिका]]
 
==राष्ट्रकर्मनिर्वाहं==
"https://sa.wikipedia.org/wiki/मौर्यसाम्राज्यम्" इत्यस्माद् प्रतिप्राप्तम्