"मौर्यसाम्राज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७:
| प्रस्थापकः = चन्द्रगुप्तमौर्यः
| शासनप्रकारः =राज्यम्
| प्रधानपुरी =[[पाटलिपुत्रः]]
| मुख्यभाषाः =संस्कृतम्, प्राकृतम्
| मताः =वैधिकधर्मः, बौद्धधर्मः जैनधर्मः च
पङ्क्तिः ५३:
==नाशनम्==
[[चित्रं:Demetrius_I_MET_coin.jpg|thumb|यवनराजस्य डॆमॆट्रियुसः दिनारा]]
सेनापतिः पुष्यमित्रशुङ्गः मौर्यमहाराजम् बृहद्रथम् हत्वा [[शुङ्गसाम्राज्यम्]] स्थापितवान्। पश्चिमोत्तरदिशि डॆमॆट्रियुस् नाम यवनराजः स्वराज्यम् गृहीतवान्। अस्य राज्यधानी सगला आसीत्।
"https://sa.wikipedia.org/wiki/मौर्यसाम्राज्यम्" इत्यस्माद् प्रतिप्राप्तम्