"सत्येन्द्रनाथ बसु" इत्यस्य संस्करणे भेदः

(लघु) robot Modifying: ko:사톈드라 나스 보스
No edit summary
पङ्क्तिः १:
भारतीय वैज्ञानिकः।
 
सत्येन्द्रनाथ बसुवर्य: एक: भारतीय: भौतिकगणितशास्त्रतज्ञ:, य: बसु-ऐन्स्टैन् साङ्ख्यिकाया: संशोधने सिद्ध: जात: |
 
== आदिक जीवनं, तथा पठनम् ==
बसुवर्य: कोल्कत्ता नगरे १ जनवरि १८९४ तमे दिनांके जात: | स: सुरेन्द्रनाथ बसु अस्य सप्त पुत्रेषु ज्येष्ठपुत्र: | तस्य पिता 'ईस्ट् इण्डिया रेल्वे कम्पनि' अस्य 'ऎन्जिनियरिङ्ग्' विभागे कार्यं वहति स्म | बसुवर्य: कोल्कत्ता नगरे विद्यमानायाम् हिन्दुशालायाम् स्वस्य प्रथमशिक्षणं प्राप्त्वा तदनन्तरं 'प्रसिडॆन्सी' कलाशालायाम् पठितवान् | तत्र जगदीश चन्द्र बसु:, प्रफ़ुल्ल चन्द्र राय:, इत्यादि महान्त: आचार्या: तं प्रेरयितवन्त: |
 
 
* [[भारतीय-सूची]]
 
"https://sa.wikipedia.org/wiki/सत्येन्द्रनाथ_बसु" इत्यस्माद् प्रतिप्राप्तम्