"समासः" इत्यस्य संस्करणे भेदः

नवीन पृष्ठं: दशाननः- दश आननानि यस्य सः । एषः बहुव्रीहिः समासः एवमेव चतुरानन...
 
No edit summary
पङ्क्तिः १:
समास: संस्कृतभाषायां (केचन-अन्यभाषासु च) विद्यमाना वय्याकरणनिर्मिति: |
दशाननः- दश आननानि यस्य सः । एषः बहुव्रीहिः समासः
संक्षेपेण लेखनं एव समास: | उदाहरणार्थम्:
एवमेव
 
चतुराननः- चत्वारि आननानि यस्य सः
चतुर्मुखः* दशाननः- चत्वारिदश मुज्खानिआननानि यस्य सः
 
प्रच्छन्नभाग्यः- प्रच्छन्नं भाग्यं यस्य सः
समासा: चतुर्धा: -- तत्पुरुषसमास:, कर्मधारय:, बहुव्रीहि:, द्वन्द्व: | अवीभाव: अपि संक्षेपलेखनं भवति, किन्तु तत् समास: न, यावत् पाणिने: सूत्रमनुसृत्य समासे क्रियापदानि न भवेयु: |
दुष्टबुद्धिः- दुष्टा बुद्धिः यस्य सः
 
विकलाङ्गः - विकलानि अङ्गानि यस्य सः
== तत्पुरुष समास: ==
मूढमतिः- मूढा मतिः यस्य सः
 
== कर्मधारय समास: ==
 
== द्वन्द्वसमास: ==
 
=== समाहारद्वन्द्व: ===
 
=== ??? ===
 
== बहुव्रीहिसमास: ==
 
उदाहरणानि:
 
* चतुराननः- चत्वारि आननानि यस्य सः
* चतुर्मुखः- चत्वारि मुज्खानि यस्य सः
* प्रच्छन्नभाग्यः- प्रच्छन्नं भाग्यं यस्य सः
* दुष्टबुद्धिः- दुष्टा बुद्धिः यस्य सः
* विकलाङ्गः - विकलानि अङ्गानि यस्य सः
* मूढमतिः- मूढा मतिः यस्य सः
"https://sa.wikipedia.org/wiki/समासः" इत्यस्माद् प्रतिप्राप्तम्