"कर्णाटकीयशास्त्रीयसङ्गीतम्" इत्यस्य संस्करणे भेदः

नवीन पृष्ठं: दक्षिण भारते विद्यमान: शास्त्रीयसङ्गीतप्रकार: एव कर्नाटक शास...
 
No edit summary
पङ्क्तिः ४:
 
हिन्दुस्थानीयमिव कर्नाटकीयप्रकार: अपि श्रुति-स्वर-ताल-राग-आधारित:, किन्तु अस्मिन् प्रकारे कृतीनां अथवा कीर्तनानां प्रामुख्यं भवति | एषा कीर्तनशैली १६ तथा २० तमशतमानयो: मध्ये पुरन्दरदास-त्यागराज-मुत्तुस्वामिदीक्शितवर्य-श्यामशास्त्रि-आदिभि: विकासित: |
 
सामान्यत: कर्णाटकसङ्गीतम् गायक-वादक-वाद्ययो: एक: लघुसमाहारेण समुत्पाद्यते, यस्मिन् एक: मुख्यसङ्गीतकार: (सामान्यत: गायक: / गयिका), एकं स्वरवाद्यं (सामान्यत: बाहुलीना 'Violin'), एकं तालवाद्यं (सामान्यत: मृदङ्गं) तथा एका 'तम्बुरा' च भवन्ति | आधुनिक दिनेषु सामान्यत: तम्बुराया: स्थाने विद्युत् श्रुतिपेटिकाम् उपयुज्यन्ति |
 
अन्यानि सामान्यत: प्रयुज्यमानानि स्वर-ताल-वाद्यानि वेणु, वीणा, घटं, कञ्जीरा, मॊहरसिङ्ग् च भवन्ति | इदानीं 'गिटार्' (Guitar) तथा संगीतसज्ञाफलका: (Synthesizer keyboard) अपि कर्णाटकसङ्गीते उपयुज्यमाना: विद्यन्ते |
 
कर्णाटकसङ्गीतकाराणां अधिकतमा सान्द्रता, तथा तत्सङ्गीतस्य उत्कृष्टतमप्रदर्शणानि च भारतस्य तमिऴ् नाडु राज्ये विद्यमाने चन्नै महानगरे भवन्ति | मार्गशीर्षमासे (तमिऴ् भाषायाम् 'Mārgazhi', the month of December, approximately) चन्नै महानगरे भूयमान: षड्वासरदीर्घ: सङ्गीतोत्सव: (December 'Music Season') जगत: महिष्ठतम: सांस्कृतिक उत्सव: इति ज्ञायते | अस्मिन् उत्सवे प्राधान्यत: कर्णाटकशास्त्रीयसङ्गीतस्य एव संगितकानि, भाषण-प्रदर्शणानि च भवन्ति |
 
== जाति: इतिहासश्च ==
"https://sa.wikipedia.org/wiki/कर्णाटकीयशास्त्रीयसङ्गीतम्" इत्यस्माद् प्रतिप्राप्तम्