फलकम्:Infobox medical condition (new) व्यक्तित्वविकाराः ( PD ) मानसिकविकारानाम् एकः वर्गः अस्ति यस्य विशेषता अस्ति यत् व्यवहारस्य, संज्ञानस्य, आन्तरिक-अनुभवस्य च स्थायि- अनुकूल -प्रतिमानं भवति, यत् अनेकेषु सन्दर्भेषु प्रदर्शितं भवति तथा च व्यक्ति-संस्कृत्या स्वीकृतेभ्यः सन्दर्भेभ्यः विचलितं भवति [१]। एते प्रतिमानाः पूर्वमेव विकसिताः भवन्ति, अनिर्विकल्पाः, महत्त्वपूर्णदुःखेन वा विकलाङ्गतायाः वा सह सम्बद्धाः भवन्ति । परिभाषाः स्रोतानुसारं भिन्नाः सन्ति, विवादस्य विषयः च एव तिष्ठन्ति [२] [३] [४] । २. व्यक्तित्वविकारस्य निदानस्य आधिकारिकमापदण्डाः अन्तर्राष्ट्रीयरोगवर्गीकरणस्य (ICD) षष्ठे अध्याये तथा अमेरिकनमनोरोगसङ्घस्य मानसिकविकारस्य निदानात्मकसांख्यिकीयपुस्तिकायां (DSM) सूचीकृताः सन्ति ।

व्यक्तित्वम्, मनोवैज्ञानिकरूपेण परिभाषितः, व्यक्तिगतमनुष्याणां भेदं कुर्वन्तः स्थायिव्यवहारस्य मानसिकलक्षणस्य समुच्चयः अस्ति । अतः व्यक्तित्वविकाराः सामाजिकमान्यताभ्यः अपेक्षाभ्यः च विचलितैः अनुभवैः व्यवहारैः च परिभाषिताः भवन्ति । येषां व्यक्तित्वविकारस्य निदानं भवति तेषां संज्ञानं, भावात्मकता, पारस्परिककार्यक्षमता, आवेगनियन्त्रणं वा कष्टानि अनुभवन्ति मनोरोगिणां कृते व्यक्तित्वविकारस्य प्रसारः ४० तः ६०% पर्यन्तं भवति । [५] [६] [७] २. व्यक्तित्वविकारस्य व्यवहारप्रकाराः सामान्यतया किशोरावस्था, प्रौढतायाः आरम्भः अथवा कदाचित् बाल्यकालः अपि ज्ञायन्ते तथा च प्रायः जीवनस्य गुणवत्तायां व्यापकः नकारात्मकः प्रभावः भवति [१] [८] [९]

व्यक्तित्वविकारस्य चिकित्सा मुख्यतया मनोचिकित्सा भवति । व्यक्तित्वविकारस्य प्रमाणाधारितमनोचिकित्सासु संज्ञानात्मकव्यवहारचिकित्सा, विशेषतया सीमान्तव्यक्तिविकारस्य च द्वन्द्वात्मकव्यवहारचिकित्सा च अन्तर्भवति [१०] [११] मनोविश्लेषणात्मकाः विविधाः उपायाः अपि उपयुज्यन्ते । [१२]

।व्यक्तित्वविकाराः लोकप्रियप्रवचनेषु, चिकित्साप्रवचनेषु च समानरूपेण पर्याप्तकलङ्केन सह सम्बद्धाः सन्ति । [१३] व्यक्तित्वविकारस्य वर्गीकरणार्थं विनिर्मितानां विविधानां पद्धतिगतयोजनानां अभावेऽपि व्यक्तित्वविकारस्य वर्गीकरणेन सह बहवः विषयाः भवन्ति यतोहि एतादृशविकारानाम् सिद्धान्तः निदानं च प्रचलितसांस्कृतिकप्रत्याशानां अन्तः भवति एवं तेषां प्रामाण्यं केभ्यः विशेषज्ञैः अनिवार्यविषयत्वस्य आधारेण प्रतिस्पर्धितं भवति । तेषां मतं यत् व्यक्तित्वविकारस्य सिद्धान्तः निदानं च सामाजिकराजनैतिक -आर्थिकविचारानाम् अपि आधारेण कठोररूपेण भवति । [१४]

वर्गीकरणं लक्षणं च सम्पादयतु

DSM-5 इत्यत्र दश विशिष्टाः व्यक्तित्व-विकाराः सूचीबद्धाः सन्ति :

  • विक्षिप्तः (paranoid)
  • मनोविदलतासदृशः (schizoid)
  • मनोविदलताप्रकारी (schizotypal)
  • असामाजिकः (antisocial)
  • सीमावर्ती (borderline)
  • नटकीयः (histrionic)
  • अहङ्कारी (narcissistic)
  • (सामाजिकरूपेण) परिहारी/चिन्तितः ((socially) avoidant)
  • निर्भारः (dependent)
  • बाध्यकारी (anancatistic)

क इति समूहः (विषमाः अथवा विलक्षणाः विकाराः) सम्पादयतु

क इति समूहस्य व्यक्तित्वविकाराः प्रायः मनोविदलतया सह सम्बद्धाः भवन्ति : विशेषतः, मनोविदलताप्रकारस्य व्यक्तित्व-विकारः मनोविदतया सह स्वस्य केचन लक्षणलक्षणाः साझां करोति, यथा, निकटसम्बन्धेषु तीव्र-असुविधा, संज्ञानात्मक-अथवा बोध-विकृतिः, व्यवहारस्य विलक्षणता च परन्तु विषम-विक्षिप्तव्यक्तिविकारैः निदानं प्राप्तानां जनानां मनोविदलतया पीडितानां अपेक्षया वास्तविकतायाः अधिकं ग्रहणं भवति । एतादृशविकारयुक्ताः जनाः विक्षिप्ताः भवितुम् अर्हन्ति, अन्यैः अवगन्तुं च कष्टं प्राप्नुवन्ति, यतः तेषां प्रायः विषमाः वा विक्षिप्ताः वा वाक्गुणाः भवन्ति, निकटसम्बन्धं निर्मातुं, निर्वाहयितुं च अनिच्छा, असमर्थता च भवति यद्यपि तेषां प्रतीतयः असामान्याः भवेयुः तथापि एताः विसंगतयः भ्रमात् मतिभ्रमात् वा भिन्नाः सन्ति यतः एतेषां युक्तानां जनानां अन्यपरिस्थितिभिः निदानं भविष्यति महत्त्वपूर्णसाक्ष्यं सूचयति यत् क्लस्टर ए व्यक्तित्वविकारयुक्तानां जनानां अल्पभागस्य, विशेषतः सिजोटाइपलव्यक्तित्वविकारस्य, सिजोफ्रेनिया इत्यादीनां मनोविकारानाम् विकासस्य क्षमता वर्तते एतेषां विकारानाम् अपि तेषु व्यक्तिषु भवितुं अधिका सम्भावना भवति येषां प्रथम-उपाधि-बन्धुषु सिजोफ्रेनिया अथवा क्लस्टर ए व्यक्तित्वविकारः भवति [१५]

  • विक्षिप्त-व्यक्तित्व-विकार : अन्येषां प्रति अविवेकी शङ्कायाः अविश्वासस्य च प्रतिमानस्य लक्षणं भवति, प्रेरणानां दुष्टत्वेन व्याख्यां करोति ।
  • मनोविदलतासदृश-व्यक्तित्व-विकारः : सामाजिकसम्बन्धेभ्यः रुचेः, विरक्तेः च अभावः, उदासीनता, अल्पा भावनाव्यञ्जना च ।
  • मनोविदलताप्रकार-व्यक्तित्व-विकार : सामाजिकरूपेण अन्तरक्रियाशीलस्य अत्यन्तं असुविधायाः प्रतिमानं, तथा च विकृतसंज्ञानं धारणाश्च ।

ख इति समूहः (नाट्याः, भावनात्मकाः अथवा अव्यवस्थिताः विकाराःरः) सम्पादयतु

ख इति समूहस्य व्यक्तित्वविकारस्य लक्षणं भवति यत् आवेगपूर्णः, आत्मविनाशकारी, भावनात्मकः व्यवहारः, कदाचित् अन्यैः सह दुर्बोधः अन्तरक्रियाः च भवन्ति । [१६]

  • असामाजिक-व्यक्तित्व-विकारः : अन्येषां अधिकारानां अवहेलनायाः उल्लङ्घनस्य च व्यापकः प्रतिमानः, सहानुभूतेः अभावः, प्रफुल्लितः आत्मप्रतिबिम्बः, असत्यस्य वदनस्य प्रवृृत्तिः, आवेगपूर्णता च
  • सीमावर्ती-व्यक्तित्व-विकारः : आकस्मिकभावनाविस्फोटः, परित्यागभयं, परिवर्तिता सहानुभूतिः, [१७] सम्बन्धेषु च आत्मप्रतिबिम्बे च प्रत्यभिज्ञाने च व्यवहारे च प्रभावे च अस्थिरता, या प्रायः आत्महानिं प्रणयति, तथा आवेगपूर्णता
  • नटकीय-व्यक्तित्व-विकार : अन्येषु ध्यान-अन्वेषणं, व्यवहारः, अत्यधिकाः भावनाः, अहङ्कारः च ।
  • अहंकारी-व्यक्तित्व-विकारः : अत्यधिकम् अभिमानं, प्रशंसायाः आवश्यकता, सहानुभूतेः अभावः च । तीव्रतरव्यञ्जने । [१८]

ग इति समूहः (चिन्तायाः अतिभवेन सह अथवा भयङ्कराः विकाराः). सम्पादयतु

  • परिवर्जित-व्यक्तित्व-विकार : सामाजिकनिरोधस्य अपर्याप्ततायाः च व्यापकभावनाः, नकारात्मकमूल्यांकनस्य प्रति अत्यन्तं संवेदनशीलता।
  • निर्भरता-व्यक्तित्व-विकारः : अन्यैः जनानां परिचर्यायाः व्यापकमनोवैज्ञानिक आवश्यकता।
  • बाध्यकारी-व्यक्तित्व-विकारः : नियमानाम् कठोरतानुरूपता, सिद्धिवादः, नियन्त्रणं च सन्तुष्टिपर्यन्तं विरलक्रियाकलापानाम्, मैत्रीणां च बहिष्कारस्य ( अभिलाष-बाध्यकारी-विकारात् भिन्न) इति लक्षणानि भवति

DSM-5 इत्यस्य सामान्यमापदण्डः सम्पादयतु

DSM-5 तथा ICD-11 इत्येतयोः निदानप्रणालीयोः सामान्यव्यक्तित्वविकारस्य परिभाषा षट् मापदण्डाः च प्राप्यन्ते । एते मापदण्डाः सर्वैः व्यक्तित्वविकारप्रकरणैः अधिकविशिष्टनिदानं कर्तुं पूर्वं पूर्तव्याः ।

DSM-5 इत्यनेन सूचितं यत् कोऽपि व्यक्तित्वविकारनिदानं निम्नलिखितमापदण्डान् पूरयितुं शक्नोति : [१९]

  • आन्तरिक-अनुभवस्य व्यवहारस्य च एकः स्थायि-प्रतिरूपः यः व्यक्ति-संस्कृतेः अपेक्षाभ्यः लक्षणीयरूपेण विचलितः भवति । एषः प्रतिमानः निम्नलिखितक्षेत्रेषु द्वयोः (अधिकेषु वा) क्षेत्रेषु प्रकटितः भवति ।
    • संज्ञानम् (अर्थात् आत्मनः, अन्येषां जनानां, घटनानां च ग्रहणस्य, व्याख्यानस्य च मार्गाः) ।
    • भावात्मकता (अर्थात् भावनात्मकप्रतिक्रियायाः परिधिः, तीव्रता, अस्थिरता, उचितता च) ।
    • अन्तर्व्यक्तिगतस्य कार्यस्य पद्धतिः ।
    • आवेगस्य नियन्त्रणम् ।
  • स्थायिप्रतिरूपः व्यक्तिगतसामाजिकस्थितीनां विस्तृतपरिधिषु अनिर्विकल्पः व्यापकः च अस्ति ।
  • स्थायिप्रतिमानेन सामाजिक-व्यावसायिक-अथवा अन्येषु महत्त्वपूर्णेषु कार्यक्षेत्रेषु चिकित्सकीयदृष्ट्या महत्त्वपूर्णं दुःखं वा हानिः वा भवति ।
  • अयं प्रतिमानः स्थिरः दीर्घकालं यावत् च भवति, तस्य आरम्भः न्यूनातिन्यूनं किशोरावस्थायाः प्रारम्भिकप्रौढत्वस्य वा अनुसन्धानं कर्तुं शक्यते ।
  • स्थायिप्रतिमानं अन्यस्य मानसिकविकारस्य अभिव्यक्तिः परिणामः वा इति न श्रेष्ठतया व्याख्यायते ।
  • स्थायिप्रतिमानं कस्यचित् पदार्थस्य (उदा. दुरुपयोगस्य औषधं, औषधं) अन्यस्य चिकित्सास्थितेः (उदा. शिरस्य आघातस्य) शारीरिकप्रभावेभ्यः न भवति

ICD-11 इत्यस्य व्यक्तित्वविकारविभागः पूर्वसंस्करणस्य ICD-10 इत्यस्य तुलने पर्याप्तरूपेण भिन्नः अस्ति । सर्वेषां विशिष्टानां पीडीनां एकस्मिन् विलीनीकरणं कृतम् अस्ति: व्यक्तित्वविकारः ( 6D10 ), यस्य कोडीकरणं हल्कं ( 6D10.0 ), मध्यमं ( 6D10.1 ), गम्भीरं ( 6D10.2 ), अथवा अनिर्दिष्टं गम्भीरता ( 6D10. ) इति कर्तुं शक्यते Z ). व्यक्तित्वकठिनता ( QE50.7 ) इति अतिरिक्तवर्गः अपि अस्ति, यस्य उपयोगेन व्यक्तित्वलक्षणानाम् वर्णनं कर्तुं शक्यते ये समस्याप्रदाः सन्ति, परन्तु पीडी-रोगस्य निदानमापदण्डं न पूरयन्ति व्यक्तित्वविकारः कठिनता वा एकेन वा अधिकेन Prominent personality traits or pattern ( 6D11 ) द्वारा निर्दिष्टुं शक्यते । ICD-11 पञ्च लक्षणक्षेत्राणां उपयोगं करोति : १.

  1. निराशावादिनी भावात्मकता ( 6D11.0 );
  2. विरक्ति ( 6D11.1 ), २.
  3. असामाजिकता 6D11.2 ), २.
  4. निरोधः ( 6D11.3 ), तथा
  5. बाध्यकारः ( 6D11.4 ) तत् । प्रत्यक्षतया अधि Borderline pattern ( 6D11.5 सूचीकृतः अस्ति ), Borderline personality disorder इत्यस्य सदृशः वर्गः | एषः स्वतः एव लक्षणः नास्ति, किन्तु निश्चिततीव्रतायां पञ्चगुणानां संयोगः ।

ICD-11 इत्यस्मिन् कोऽपि व्यक्तित्वविकारः निम्नलिखितसर्वमापदण्डान् पूरयितुं शक्नोति : [२०]

  • आत्मनः पक्षेषु (उदाहरणार्थं, तादात्म्यम्, आत्ममूल्यं, आत्मदृष्टेः सटीकता, आत्मनिर्देशनं), तथा/अथवा पारस्परिकविकारः (उदाहरणार्थं, निकटं परस्परं च सन्तोषं विकसितुं, निर्वाहयितुं च क्षमता) कार्ये समस्याभिः लक्षणीयः स्थायिविकारः सम्बन्धाः, परदृष्टिकोणं अवगन्तुं, सम्बन्धेषु विग्रहस्य प्रबन्धनं कर्तुं च क्षमता)।
  • विकारः दीर्घकालं यावत् (उदा. २ वर्षाणि वा अधिकं वा यावत्) अस्ति ।
  • विकारः संज्ञानस्य, भावनात्मकस्य अनुभवस्य, भावनात्मकव्यञ्जनस्य, व्यवहारस्य च प्रतिमाने प्रकटितः भवति ये दुर्अनुकूलाः (उदा. अनिर्विकल्पाः अथवा दुर्नियंत्रिताः) भवन्ति
  • विकारः व्यक्तिगतसामाजिकपरिस्थितिषु (अर्थात् विशिष्टसम्बन्धेषु सामाजिकभूमिकासु वा सीमितः नास्ति) प्रकटितः भवति, यद्यपि सः निरन्तरं विशेषप्रकारस्य परिस्थितिभिः उत्तेजितः भवितुम् अर्हति न तु अन्यैः
  • लक्षणं औषधस्य वा पदार्थस्य वा प्रत्यक्षप्रभावस्य कारणेन न भवति, यत्र निवृत्तिप्रभावः अपि अस्ति, अन्येन मानसिकविकारेन, तंत्रिकातन्त्रस्य रोगेन, अन्येन चिकित्सास्थित्या वा अधिकं लेखा न भवति
  • व्यवधानं व्यक्तिगत, पारिवारिक, सामाजिक, शैक्षिक, व्यावसायिक अथवा अन्येषु महत्त्वपूर्णेषु कार्यक्षेत्रेषु पर्याप्तदुःखेन वा महत्त्वपूर्णेन हानिः वा सम्बद्धा भवति
  • व्यक्तित्वविकारस्य निदानं न कर्तव्यं यदि व्यक्तित्वविकारस्य लक्षणं व्यवहारस्य प्रतिमानाः विकासात्मकरूपेण उपयुक्ताः सन्ति (उदाहरणार्थं किशोरावस्थायां स्वतन्त्रा आत्मपरिचयस्थापनसम्बद्धाः समस्याः) अथवा मुख्यतया सामाजिकराजनैतिकसङ्घर्षसहिताः सामाजिकैः सांस्कृतिककारकैः वा व्याख्यातुं शक्यन्ते

ICD-10 सम्पादयतु

ICD-10 इत्ययम् एतानि सामान्यमार्गदर्शिकमापदण्डानि सूचीबद्धानि सन्ति : [२१]

  • लक्षणीयरूपेण असमंजसपूर्णाः मनोवृत्तयः व्यवहाराः च, सामान्यतया कार्यस्य अनेकाः क्षेत्राः समाविष्टाः, यथा भावात्मकता, उत्तेजना, आवेगनियन्त्रणं, बोधस्य चिन्तनस्य च मार्गाः, अन्यैः सह सम्बन्धस्य शैली च
  • असामान्यव्यवहारस्य स्वरूपं स्थायित्वं, दीर्घकालीनस्य, न तु मानसिकरोगस्य प्रकरणेषु एव सीमितम्;
  • असामान्यव्यवहारस्य स्वरूपं व्यापकं भवति तथा च व्यक्तिगतसामाजिकस्थितीनां विस्तृतपरिधिं प्रति स्पष्टतया अनुकूलं भवति;
  • उपर्युक्ताः अभिव्यक्तयः सर्वदा बाल्यकाले किशोरावस्थायां वा दृश्यन्ते, प्रौढतापर्यन्तं च निरन्तरं भवन्ति;
  • विकारः पर्याप्तं व्यक्तिगतं दुःखं जनयति परन्तु एतत् केवलं तस्य क्रमे विलम्बेन एव स्पष्टं भवितुम् अर्हति;
  • प्रायः एषः विकारः व्यावसायिकसामाजिकप्रदर्शने महत्त्वपूर्णसमस्याभिः सह सम्बद्धः भवति, परन्तु अनिवार्यतया न ।

ICD इत्ययं अपि वदति यत् "विभिन्नसंस्कृतीनां कृते सामाजिकमान्यतानां, नियमानाम्, दायित्वानाञ्च विषये विशिष्टानां मापदण्डसमूहानां विकासः आवश्यकः भवितुम् अर्हति।" [२१]

बाह्यसूत्रणि सम्पादयतु

टिप्पण्यः सम्पादयतु

  1. १.० १.१ Diagnostic and Statistical Manual of Mental Disorders. Arlington, VA. pp. 646–49. 
  2. Handbook of personality disorders : theory and practice. 2004. 
  3. Disorders of Personality: DSM-IV and Beyond. New York. p. 226.  |coauthors= requires |author= (help)
  4. European views on personality disorders: a conceptual history. pp. 14–30. 
  5. "Personality disorder prevalence in psychiatric outpatients: a systematic literature review". Personality and Mental Health 8 (2): 91–101. May 2014. PMID 24431304. doi:10.1002/pmh.1252. 
  6. "Classification, assessment, prevalence, and effect of personality disorder". Lancet 385 (9969): 717–726. February 2015. PMID 25706217. doi:10.1016/s0140-6736(14)61995-4. 
  7. "Personality Disorders". International Encyclopedia of the Social & Behavioral Sciences: 11301–11308. doi:10.1016/B0-08-043076-7/03763-3. 
  8. Severe personality disorders : psychotherapeutic strategies. New Haven. 1984.  |coauthors= requires |author= (help)
  9. "Dimensions of DSM-IV personality disorders and life-success". Journal of Personality Disorders 21 (6): 657–663. December 2007. PMID 18072866. doi:10.1521/pedi.2007.21.6.657. 
  10. "Meta-Analysis and Systematic Review Assessing the Efficacy of Dialectical Behavior Therapy (DBT)". Research on Social Work Practice 24 (2): 213–223. March 2014. PMC 6405261. PMID 30853773. doi:10.1177/1049731513503047. 
  11. "Dialectical behavior therapy for borderline personality disorder: a meta-analysis using mixed-effects modeling". Journal of Consulting and Clinical Psychology 78 (6): 936–951. December 2010. PMID 21114345. doi:10.1037/a0021015. 
  12. "The effectiveness of evidence-based treatments for personality disorders when comparing treatment-as-usual and bona fide treatments". Clinical Psychology Review 33 (8): 1057–1066. December 2013. PMID 24060812. doi:10.1016/j.cpr.2013.08.003. 
  13. "There are few disorders that carry such a stigma as personality disorders". Helpseeker.net. Archived from the original on 2023-10-27. आह्रियत 2020-12-06. 
  14. Psychoanalytic Diagnosis, Second Edition: Understanding Personality Structure in the Clinical Process. 29 July 2011. pp. 196–. 
  15. "Cluster A Personality Disorders: Schizotypal, Schizoid and Paranoid Personality Disorders in Childhood and Adolescence". Journal of Psychopathology and Behavioral Assessment 32 (4): 515–528. December 2010. PMC 2992453. PMID 21116455. doi:10.1007/s10862-010-9183-8. 
  16. "Personality disorders - Symptoms and causes". Mayo Clinic. आह्रियत 26 January 2019. 
  17. Experimental investigation of cognitive and affective empathy in borderline personality disorder: Effects of ambiguity in multimodal social information processing. July 2017. pp. 58–63. 
  18. Malignant Narcissism in Relation to Clinical Change in Borderline Personality Disorder: An Exploratory Study. pp. 318–325. 
  19. Diagnostic and Statistical Manual of Mental Disorders. pp. 234–236. 
  20. "ICD-11 for Mortality and Morbidity Statistics". icd.who.int. आह्रियत 2022-04-28. 
  21. २१.० २१.१ The ICD-10 Classification of Mental and Behavioural Disorders – Clinical descriptions and diagnostic guidelines. pp. 157–58. 

फलकम्:ICD-10 personality disorders

"https://sa.wikipedia.org/w/index.php?title=व्यक्तित्वविकारः&oldid=482883" इत्यस्माद् प्रतिप्राप्तम्