रामेण शबर्याः बदरीभक्षमम्

शबरी सम्पादयतु

शबरी रामयणस्य प्रसिद्धं पात्रम् ।अस्य रचयिता महर्षिः वालमीकिः ।अस्मिन् काव्ये बालकाण्डम्, अयोध्याकाण्डम्, अरण्यकाण्डम् किष्किन्दाकाण्डं, सुन्दरकाण्डं, युद्धकाण्डम्, अन्तरकाण्डम् इति सप्तकाण्डानि सन्ति । रामायणम् आदिकाव्यमित्यापि प्रसिद्धम् अत्रैव शबरी इत्येकस्याः कथा अपि वर्तते ।

ऋष्यमूकपर्वतस्य मूले पम्पासरोवरस्य तीरे मतङ्गमहर्षेः आश्रमः वर्तते । तस्मिन् आश्रमपदे शबरी नाम काचित् वृद्धा निवसति स्म । सा प्रभाते एव उत्थाय निखिलम् आश्रमपदं स्वच्छीकरोति स्म। पूजायै पुष्णाणी फलानि च आनयति स्म।

वृद्धायाः गुरुशुश्रूषां विलोक्य सन्तुष्टः मतङ्गमहर्षिः ताम् एवमवदत् "भद्रे, अहं स्वर्गं गच्छन् अस्मि । दशरथस्य पुत्रौ रामलक्षम्णौ सम्प्रति चित्रकूटं प्राप्तवन्तौ। तयोः सेवनात् तव सद्गतिः भविष्यति" इति ।

तदारभ्य शबरी सदा रामध्यानं कुर्वती तं प्रतीक्षमाणा आसीत् । रामोऽपि भार्यावियुक्तः तास्मिन् आश्रामपदे आगच्छत् शबरी रामं प्रणीपत्य फलानि समर्प्य सत्कारम् अकरोत् । अपि च गुरोः लोकं गन्तुम् ऐच्छत् । तदा रामः शबर्याः सद्भावनया सन्तुष्टः तस्याः अनुग्रहम् अकरोत् । ततः सा दिव्यशरीरं प्राप्य उत्तमं लोकम् अगच्छत् ।

शबरी हिन्दुपौराणिककथानां पात्रं रामदेवभक्त्या प्रसिद्धम् । आदिवासी वने निवसन्ती रामभक्ता महती स्मृता । रामायणस्य अनुसारं शबरी वने निवसन्ती वृद्धा आसीत्, तस्य निर्वासनकाले भगवता रामस्य दर्शनं कृतम् ।शबरी निम्नजातीयः महिला आसीत्, या शिक्षां प्राप्तुं, धर्मस्य विषये ज्ञातुं च स्वगृहं त्यक्त्वा गतवती । परन्तु तस्याः जात्याः कारणात् बहवः गुरुः सिद्धाः च तां अस्पृश्यम् इति विवेकं कृतवन्तः । अन्ततः ऋष्यमुखपर्वते मातङ्गऋषिः तस्याः समर्थनं प्राप्तवती यः तस्याः आश्रयं दत्त्वा शिक्षितवान् ।

शबर्या: जीवनं सम्पादयतु

शबरी वृद्धा, ऋषि मातङ्गस्य शिष्यः आसीत् । यदा मतङ्गेन सूचितं यत् तस्य मर्त्यचक्रं त्यक्तुं समयः अस्ति तदा शाबरी अपि तस्य अनुसरणं कर्तुम् इच्छति स्म । तां निवर्तयन् विष्णुस्य आगमनं मनुष्यरूपेण प्रतीक्ष्य यात्रां कर्तुं पूर्वं रामस्य आतिथ्यं कर्तुं च निर्देशं दत्तवान् । शबरी दयालुः स्नेहपूर्णः गणः आसीत् यः रामलक्ष्मनं च पोषयति स्म, ततः स्वेच्छया स्वप्राणान् त्यक्तवान् । ऋष्यमुखपर्वतस्य पार्श्वे पम्पा-सरोवरस्य रमणीयदृश्ये शाबरी-महोदयस्य जीवनं मनोहरम् आसीत् । सरसः परितः वालुका मृदुः, सुलभः च आसीत् । प्रचुरं फलं मत्स्यं वराहं च विविधं भूखं भोजनार्थं प्रदत्तम् । पद्मानि प्रचुराणि वृक्षेषु निहिताः पक्षिणः | सम्भवतः एतत् आधुनिककालस्य हम्पी-नगरस्य समीपे कुत्रचित् आसीत्, यत् अद्यापि मानवस्य निरन्तरं लुण्ठनस्य अभावेऽपि मनोहरं, स्वस्थं च वर्तते ।

शबरी भगवान् रामस्य प्रखरभक्ता आसीत्, तस्य आगमनस्य प्रतीक्षया च सम्पूर्णं जीवनं व्यतीतवती आसीत् । सा तस्य महत्त्वस्य गुणस्य च कथाः श्रुत्वा सः ईश्वरस्य मूर्तरूपः इति निश्चयं कृतवती आसीत् । तस्य नाम ध्यानं कृत्वा तस्य समीपं आगमनं प्रतीक्षमाणा दिवसान् यापयति स्म । यदा रामः भ्रात्रा लक्ष्मणेन सह भक्तेन हनुमानेन सह अन्ते वने तस्याः आश्रमं आगतः तदा सा अतीव हर्षिता अभवत् ।

शबरी रामस्य महतीं भक्त्या स्वागतं कृत्वा तया आस्वादितानि जामुनानि अर्पणात् पूर्वं मधुराणि इति सुनिश्चित्य अर्पितवती । तस्याः भक्त्या प्रभावितः रामः अवदत् यत् जामुनस्य स्वादः अम्ब्रोसिया इत्यस्मात् मधुरतरः यतः ते प्रेम्णा भक्त्या च अर्पिताः आसन् । ततः स तां आशीर्वादं दत्त्वा प्रतिज्ञातवान् यत् सा स्वभक्त्या मोक्षं वा मोक्षं वा प्राप्स्यति इति ।शबरस्य भगवतः रामभक्तिः भक्तिमार्गस्य उदाहरणं मन्यते । तस्याः शुद्धप्रेमभक्तिः च भक्तिपरमरूपं मन्यते । तस्याः चरित्रं शुद्धभक्तिनिःस्वार्थसेवाप्रतीकत्वेन दृश्यते । तस्याः मधुरतमं जामुनं स्वयम् आस्वादयित्वा रामाय अर्पणस्य इच्छा निःस्वार्थसेवायाः प्रतीकत्वेन दृश्यते ।

 

रामायणे शबरी इत्यस्य भूमिका सम्पादयतु

शबरी भगवान् रामस्य आदर्शभक्तः अपि मन्यते । तस्याः भक्तिः कथं ईश्वरस्य समीपं गन्तव्यमिति उदाहरणरूपेण दृश्यते, पूर्णसमर्पणेन प्रेम्णा च । तस्याः भक्तिः शुद्धतमं भक्तिरूपं मन्यते, यस्याः व्यक्तिगतकामना वा प्रेरणा वा अस्पृष्टा अस्ति । तस्याः उदाहरणम् अनुसृत्य मोक्षं लभ्यते, भगवता सह संयोजितुं च शक्यते इति विश्वासः ।

शबरी श्रद्धाभक्तिशक्तेः प्रतीकत्वेन अपि दृश्यते । तस्याः भगवतः रामभक्ता एतावता प्रबलः आसीत् यत् सा विनयशीलस्य उत्पत्तिः, औपचारिकशिक्षाभावस्य च अभावे अपि मोक्षं प्राप्तुं समर्था अभवत् । सा च यत्किमपि बाधकं पारयितुं भक्तिशक्तेः प्रतीकरूपेण दृश्यते । तस्याः रामभक्तिः एतावता प्रबलः आसीत् यत् तस्याः मोक्षप्राप्त्यर्थं बाधकं यत्किमपि बाधकं तत् अतितर्तुं समर्था आसीत् ।

उपसंहारः हिन्दुपौराणिककथासु शबरी भक्ति-प्रतीकः प्रबलः । तस्याः रामभक्तिः परमं भक्तिरूपं मन्यते, तस्याः चरित्रं कथं ईश्वरस्य उपसर्गं कर्तव्यमिति उदाहरणरूपेण दृश्यते । तस्याः निःस्वार्थसेवा शुद्धप्रेम च भगवतः रामभक्तानां बहूनां प्रेरणादायकं भवति, श्रद्धाभक्तिशक्तेः च शक्तिशालिनी उदाहरणं मन्यते ।शबरी-कथा महिलाभक्तानां महत्त्वं, सामर्थ्यं च ज्ञायते इति प्रमुखा आख्यानम् अस्ति । न बहवः भक्तिकथाः तस्मिन् स्त्रियः सन्ति ये गृहपत्नीत्वं, मातृत्वस्य च कर्तव्यं त्यक्त्वा स्वकामस्य, कामस्य च मार्गे स्वतन्त्राः सन्ति।भारतस्य भक्ति-आन्दोलनेन एतादृशानां बहूनां महिलाभक्तानाम् कथाः अपि प्रदर्शिताः, यथा मीरा बाई, ये स्व-देव-देवी-प्रेम-अभिव्यक्ति-स्वतन्त्रतां, स्व-जीवने यत् किमपि प्रियं, यथार्थतया च इच्छन्ति तत् कार्यं कर्तुं स्वतन्त्रतां च प्रयुज्यन्ते स्म ।

"https://sa.wikipedia.org/w/index.php?title=शबरी&oldid=475771" इत्यस्माद् प्रतिप्राप्तम्