शिवराज सिंह चौहान

भारतीयराजनेतारः
(शिवराज सिंह चोहान इत्यस्मात् पुनर्निर्दिष्टम्)

शिवराज सिंह चौहान ( /ˈshivərɑːjə sinhə xɔːhɑːnə/) (हिन्दी: शिवराज सिंह चौहान, आङ्ग्ल: Shivraj Singh Chouhan) मध्यप्रदेशराज्यस्य मुख्यमन्त्री अस्ति । अयं स्वतन्त्रभारतस्य सफलमुख्यमन्त्रिषु अन्यतमः वर्तते । अयं भारतीय जनता पार्टी पक्षस्य नेता, राष्ट्रियस्वयंसेवकसङ्घस्य वरिष्ठकार्यकर्ता च अस्ति ।

Shivraj Singh Chouhan
शिवराज सिंह चौहान
मध्यप्रदेशराज्यस्य अष्टादशः मुख्यमन्त्री
Assumed office
२९/११/२००५
Governor राम नरेश यादव
Preceded by बाबूलाल गौर
व्यैय्यक्तिकसूचना
Born ५/०३/१९५९
जैत, सीहोरमण्डलं, मध्यप्रदेशराज्यं, भारतम्
Nationality भारतीयः
Political party भारतीयजनतापक्षः
Spouse(s) साधना सिंह
Children कार्तिकेय सिंह चौहान, कुणाल सिंह चौहान
Parents प्रेमसिंह चौहान, सुन्दरबाई चौहान
Residence भोपाल
Cabinet मध्यप्रदेशसर्वकारः
Portfolio राष्ट्रियस्वयंसेवकसङ्घस्य वरिष्ठः कार्यकर्ता
Signature
Website व्यकतिगतं जालस्थानम्

जन्म परिवारश्च सम्पादयतु

शिवराज सिंह चौहान इत्याख्यस्य जन्म १९५९ तमे वर्षे मार्च-मासस्य पञ्चमे दिनाङ्के (५ मार्च १९५९) मध्यप्रदेशराज्यस्य सीहोरमण्डलस्य जैत-ग्रामे अभवत् । तस्य पितुः नाम प्रेम सिंह चौहान, मातुः नाम सुन्दरबाई चौहान अस्ति |

बाल्यम् सम्पादयतु

शिवराज सिंह चौहान इत्याख्यस्य जन्म कृषकपरिवारे अभवत् । पुरा अस्य व्यवसायः अपि कृषिः एव आसीत् । राजनीतिक्षेत्रे अपि तस्य अभिरुचिः आसीत्, अतः विद्यार्थिकालादेव सः राजनीतिक्षेत्रेण सह संलग्नः अभवत् ।

शिक्षणम् सम्पादयतु

शिवराज सिंह इत्ययं भोपाल-नगरस्य बरकतुल्ला-विश्वविद्यालयात् स्नातकोत्तरं पदवीं प्राप्तवान् अस्ति । तेन दर्शनशास्त्रे स्वर्णपदकेन सह स्नातकोत्तरपदवी प्राप्ता अस्ति । १९७५ तमे वर्षे सः मॉडल् हाईयर् सेकण्डरी स्कूल् इत्यस्य विद्यार्थिसङ्घस्य अध्यक्षः आसीत् । केनचित् कारणेन विद्यार्थिजीवने सः कारावासम् अपि गतवान् आसीत् । १९७७ तमात् वर्षात् सः राष्ट्रियस्वयंसेवकसङ्घस्य (RSS) सक्रियः कार्यकर्ता अस्ति ।

विवाहः सम्पादयतु

शिवराज सिंह चौहान इत्याख्यस्य विवाहः १९९२ तमे वर्षे अभवत् । तस्य पत्न्याः नाम साधना सिंह इति । तस्य द्वौ पुत्रौ स्तः – कार्तिकेय सिंह, कुणाल सिंह च ।

व्यक्तित्वम् सम्पादयतु

शिवराज सिंह चौहान सरलः वर्तते । सः निर्धनानां साहाय्यं करोति । सः अनुसूचितजातीनां प्रगत्यै विकासाय च कार्यरतः अस्ति । तस्य कार्येषु अनेकानि वैशिष्ट्यानि सन्ति । शिवराज सिंह चौहान एकः प्रामाणिकराजनेता, स्पष्टवक्ता च अस्ति ।

सामाजिकजीवने कार्यकर्तुः व्यक्तित्वं तस्य कार्येण व्यवहारेण च ज्ञायते । शिवराज सिंह चौहान इत्याख्यस्य व्यक्तित्वं बहुमुखी अस्ति । अयं मध्यप्रदेशराज्यस्य राजनैतिके इतिहासे निरन्तरं तृतीयवारं राजनैतिकसर्वकारस्य कुशलः निर्माणकर्ता सङ्घटकश्च अस्ति । अयं भगिनीभ्यः भ्राता, बालिकाभ्यः मातुलः च अस्ति । सः श्रमिकानाम् आवश्यकतानां पूर्त्यर्थं सङ्कल्पं कृत्वा कार्यं करोति ।

प्रभावी राजनेता सम्पादयतु

शिवराज सिंह चौहान प्रभावी राजनेता अस्ति । तस्य व्यक्तित्वे दूरदर्शिता-तात्कालिकतयोः, दृढता-विनम्रतयोः, आत्मीयता-सहृदयतयोः च अद्भुतः संयोगः वर्तते । दुष्टेभ्यः वज्रात् अपि कठोरः, सज्जनेभ्यः पुष्पात् अपि कोमलः इति तस्य व्यक्तित्वस्य वैशिष्ट्यम् अस्ति ।

सामान्यजीवने शिवराज सिंह चौहान सम्पादयतु

शिवराज सिंह इत्याख्यस्य सङ्गीते गहना रुचिः अस्ति । सः धार्मिकसाहित्यानि अपि पठति । मित्रैः सह वाद-विवादस्पर्धायाम् अपि भागं वहति । प्राकृतिकस्थलानां भ्रमणे अपि तस्य रुचिः वर्तते । गीतानि, चलच्चित्राणि इत्यादीनि तस्य मनोरञ्जनस्य साधनानि सन्ति । क्रीडासु अपि तस्य अभिरुचिः वर्तते । क्रिकेट्-क्रीडा-कबड्डिक्रीडा-वॉलीबॉल् क्रीडासु तस्य रुचिः अस्ति ।

राजनैतिकं जीवनम् सम्पादयतु

शिवराज सिंह चौहान इत्याख्यस्य वंशे कोऽपि राजनेता नासीत् । सः स्वस्य व्यक्तित्वेन एव राजनीतिक्षेत्रं प्रविष्टवान् । शिवराज इत्यनेन नव(९)वर्षे लघुवयसि एव श्रमिकानां वेतनवृद्ध्यर्थं समागमः (rally) कारितः । सर्वे श्रमिकाः कर्मन्यासे (strike) उपविष्टाः आसन् । कर्मन्यासे श्रमिकानाम् इच्छा आसीत् यत् तेषां वेतनं द्विगुणं भवेत् । इदं कार्यं तस्य जीवनस्य प्रथमं राजनैतिककार्यम् आसीत् । तस्मिन् समये एकम् अभियानं प्रचलत् आसीत् । युवानः अखिल भारतीय विद्यार्थी परिषद् इत्यनेन सङ्घटनेन सह संयुक्ताः भवेयुः इति तस्य अभियानस्य लक्ष्यम् आसीत् । तेन कारणेन सर्वप्रथमं शिवराज सिंह चौहान दीर्घकालं यावत् अखिल भारतीय विद्यार्थी परिषद् इत्यनेन सङ्घटनेन सह संलग्नः आसीत् । १९७५ तमे वर्षे सः स्वस्य विद्यालयस्य छात्रसङ्घटनस्य अध्यक्षत्वेन चितः । सः छात्राणां हिताय निरन्तरं सङ्घर्षं कुर्वन् एकः प्रखरः छात्रनेता अभवत् । सः एकः लोकप्रियः नेता अपि अभवत् । राष्ट्रियविषयाणाम् उपरि अपि तेन छात्रैः सह बहूनि कार्याणि कृतानि सन्ति ।

१९७७-७८ तमे वर्षे सः अखिल भारतीय विद्यार्थी परिषद् इत्यस्य सङ्घटनस्य सङ्घटनमन्त्री आसीत् । तदनन्तरं १९७८ तः १९८० पर्यन्तं सः मध्यप्रदेशराज्यस्य अखिल भारतीय विद्यार्थी परिषद् इत्यस्य सङ्घटनस्य संयुक्तमन्त्रिपदं प्राप्तवान् । तत्पश्चात् १९८० तः १९८२ पर्यन्तं सः तस्यैव सङ्घटनस्य महासचिवपदे कार्यं कृतवान् । १९८२ तः १९८३ पर्यन्तं सः राष्ट्रियकार्यकारिण्याः सदस्यः आसीत् । ततः परं १९८४ तः १९८५ पर्यन्तं सः मध्यप्रदेशराज्यस्य भारतीय जनता युवा मोर्चा इत्यस्य सङ्घटनस्य संयुक्तसचिवपदं, १९८५ तः १९८८ पर्यन्तं महासचिवपदं, १९८८ तः १९९१ पर्यन्तं अध्यक्षपदं च आरूढवान् आसीत् । एतेषु सर्वेषु पदेषु तेन निष्ठापूर्वकं कार्यं कृतम् आसीत् ।

१९९० तमे वर्षे शिवराज सिंह चौहान प्रथमवारं बुधनी-विधानसभाक्षेत्रस्य विधायकत्वेन चितः । ततः परं १९९१ तमे वर्षे सः विदिशा-लोकसभाक्षेत्रस्य संसद्सदस्यः अभवत् ।

तत्पश्चात् १९९१-९२ तमे वर्षे शिवराज सिंह चौहान अखिल भारतीय केसरिया वाहिनी इत्यस्य सङ्घटनस्य संयोजकपदं प्राप्तवान् । १९९२ तमे वर्षे सः अखिल भारतीय जनता युवा मोर्चा इत्यस्य सङ्घटनस्य महासचिवपदम् आरूढवान् । १९९२ तः १९९४ पर्यन्तम् अयं भारतीय जनता पार्टी पक्षस्य प्रदेशमहासचिवपदं प्राप्तवान् । १९९२ तः १९९६ पर्यन्तं मानव संसाधन विकास मन्त्रालय इत्यस्य परामर्शदात्र्याः समितेः, १९९३ तः १९९६ पर्यन्तं श्रम एवं कल्याण मन्त्रालय इत्यस्य समितेः, १९९४ तः १९९६ पर्यन्तं हिन्दी सलाहकार नामिकायाः समितेः च सदस्यतां प्राप्तवान् ।

१९९६ तमे वर्षे शिवराज सिंह चौहान विदिशा-लोकसभाक्षेत्रात् पुनः संसद्सदस्यत्वेन चितः । १९९६-९७ तमे वर्षे नगरीय एवं ग्रामीण विकास मन्त्रालय इत्यस्य समितेः, मानव संसाधन विकास विभागस्य परामर्शदात्र्याः समितेः च सदस्यः अभवत् । १९९८ तमे वर्षे अयं तृतीयवारं विदिशा-लोकसभाक्षेत्रात् संसद्सदस्यत्वेन चितः । १९९८-९९ तमे वर्षे प्राक्कलन-समितेः सदस्यः अभवत् । पुनः १९९९ तमे वर्षे चतुर्थवारं विदिशा-लोकसभाक्षेत्रात् संसद्सदस्यः अभवत् । १९९९-२००० तमे वर्षे कृषिसमितेः, १९९९ तः २००१ पर्यन्तं सार्वजनिक उपक्रम इत्यस्याः समितेः च सदस्यतां प्राप्तवान् ।

२००० तः २००३ पर्यन्तम् अयं भारतीय जनता युवा मोर्चा इत्यस्य सङ्घटनस्य राष्ट्रियाध्यक्षः आसीत् । अस्मिन् कार्यकाले एव सः लोकसभायाः सदनसमितेः अध्यक्षः, भारतीय जनता पार्टी पक्षस्य राष्ट्रियसचिवः अभवत् । २००० तः २००४ पर्यन्तं सञ्चारमन्त्रालयस्य परामर्शदात्र्याः समितेः सदस्यतां प्राप्तवान् । पुनः पञ्चमवारं विदिशा-लोकसभाक्षेत्रात् संसद्सदस्यत्वेन चितः । स्वस्य सरलस्वभावात् तस्य जीवने काऽपि बाधा न आगता । निरन्तरं तेन नूतनपदमारुह्य राज्यस्य विकासाय अनेकानि कार्याणि कृतानि सन्ति ।

२००४ तमे वर्षे शिवराज सिंह चौहान कृषिसमितेः सदस्यः, भारतीय जनता पार्टी पक्षस्य राष्ट्रियमहासचिवः, भारतीय जनता पार्टी संसदीय बोर्ड इत्यस्य सचिवः, केन्द्रीय चुनाव समिति इत्यस्याः सचिवः, लोकसभायाः आवाससमितेः अध्यक्षः च अभवत् ।

२००५ तमे वर्षे अयं भारतीय जनता पार्टी पक्षस्य प्रदेशाध्यक्षत्वेन नियुक्तः अभवत् ।

मुख्यमन्त्रित्वेन शिवराज सिंह चौहान सम्पादयतु

२००५ तमस्य वर्षस्य नवम्बर-मासस्य २९ तमे दिनाङ्के (२९/११/२००५) मध्यप्रदेशराज्यस्य राज्यपालः शिवराज सिंह चौहान इत्यनेन मुख्यमन्त्रिपदस्य शपथम् अकारयत् । सः मध्यप्रदेशराज्यस्य भूतपूर्वमुख्यमन्त्रिणः बाबूलाल गौर इत्याख्यस्य स्थाने मुख्यमन्त्रिपदं प्राप्तवान् । २००८ तमस्य वर्षस्य दिसम्बर-मासस्य द्वादशे दिनाङ्के (१२/१२/२००८) द्वितीयवारं मध्यप्रदेशराज्यस्य मुख्यमन्त्रित्वेन शिवराज सिंह चौहान चितः । २०१३ तमस्य वर्षस्य दिसम्बर-मासस्य चतुर्दशे दिनाङ्के (१४/१२/२०१३) अयं तृतीयवारं मुख्यमन्त्रिपदम् आरूढवान् । मध्यप्रदेशराज्यस्य मुख्यमन्त्रित्वेन राज्यस्य विकासाय कार्यं कुर्वन् अस्ति ।

मध्यप्रदेशराज्यस्य स्वर्णिमद्रष्टा सम्पादयतु

शिवराज सिंह इत्याख्यस्य जन्म ग्रामे अभवत् । अतः सः ग्रामस्य अर्थव्यवस्थां सम्यक्तया जानाति । तेन मध्यप्रदेशराज्यस्य विकासाय महत्कार्यं कृतम् अस्ति । अतः इदानीं मध्यप्रदेशराज्यं भारतस्य विशिष्टराज्येषु अन्यतमं जातम् अस्ति । मध्यप्रदेशराज्ये उद्योगानां वृद्धिः अपि जायमाना अस्ति ।

स्वर्णिममध्यप्रदेशस्य लक्ष्यं मनसि निधाय 'आओ मध्यप्रदेश बनाए' इत्यनेन अभियानेन सः जनान् संयुक्तान् कुर्वन् अस्ति । २०११-१२ तमे वर्षे मध्यप्रदेशराज्यस्य विकासस्य मानं १० प्रतिशतात् अधिकम् अभवत् । कृषेः विकासस्य मानं १८ प्रतिशतं जातम् । मध्यप्रदेशराज्यस्य इतिहासे इदं प्रथमवारम् अभवत् ।

मध्यप्रदेशराज्यस्य योजनाः सम्पादयतु

शिवराज सिंह चौहान इत्याख्येन स्वस्य कार्यकालस्य आरम्भे अनेकानां योजनानां प्रारम्भः कृतः आसीत् । प्रतिवर्षं मध्यप्रदेशराज्यस्य विकासाय नूतनां योजनां योजयति । मध्यप्रदेशराज्यस्य विकासाय अस्य महत्वपूर्णं योगदानं वर्तते । अनेन याः योजनाः आरब्धाः तासां नामानि अधो लिखितानि सन्ति -

  • मुख्यमन्त्री युवा स्वरोजगार योजना
  • मुख्यमन्त्री कन्यादान योजना
  • मुख्यमन्त्री पेयजल योजना
  • मुख्यमन्त्री पिछडा वर्ग स्वरोजगार योजना
  • मुख्यमन्त्री मजदूर सुरक्षा योजना
  • मुख्यमन्त्री ग्राम सडक योजना
  • मुख्यमन्त्री आवास योजना
  • मुख्यमन्त्री अन्नपूर्णा योजना
  • मुख्यमन्त्री तीर्थ-दर्शन योजना
  • लाडली लक्ष्मी योजना

बाह्यसम्पर्कतन्तुः सम्पादयतु


"https://sa.wikipedia.org/w/index.php?title=शिवराज_सिंह_चौहान&oldid=481816" इत्यस्माद् प्रतिप्राप्तम्