प्रजातन्त्रीयशिक्षा

( १ ) प्रजातन्त्रीयशिक्षणपद्धतिः प्रजातन्त्रीयमूल्यादर्श : प्रभाविताः भवति । प्रजातन मानवमूल्यानामनन्तस्वरूपं बहुमुखत्वचाङ्गीकरोति । मानव स्वयं शिक्षित सन स्वीय सर्वविध कार्य निर्वोद प्रभवतीत्यत्र प्रजातन्त्रं दृढ विश्वसिति । अत्र वाद - विवादपद्धति , सामाजिकाभिव्यक्तिपद्धतिः , योजनापद्धतिः , डाल्टनपद्धतिः , मान्टेसरी पद्धति टिस्त्रि पद्धतिः , प्रयोगात्मकपद्धतिः , क्रीडापद्धति , समस्या समाधानपद्धति च विशषेण आट्रियन्ते ।


(२ ) प्रजातन्त्र विद्यालय : च  

अद्यास्माकं समाजः प्रजातन्त्रीयः वर्तते । विद्यालय समाजस्य लघुरुप निर्मातु सर्वप्रथममावश्यकमस्ति यत् तस्मिन् प्रजातन्त्रीयसिद्धान्ताना स्थान स्यात . तदर्थ विद्यालयीयव्यवस्था प्रजातन्त्रीयादर्शाना सिद्धान्तानाच अनुसारेण क्रियेत । अनेन बालकथ्य स्वशासन , स्वदायित्वाना निर्धहणं , मतस्य सदुपयोग च इति व्यावहारिकज्ञानप्रदानाव अवसरा प्राप्यन्ते । इयूवी महोदयस्य कथनमस्ति- " विद्यालयोऽस्ति सामाजिकसस्था । शिक्षा हि सामाजिकप्रक्रियेति कारणात् विद्यालय सामुदायिकजीवनस्य तत्स्वरूपमनि

स्वशक्तीः सामाजिकहिताय उपयोक्तुं च सन्नद्ध करोति " इति । सर्व साधनं केन्द्रितं वर्तते , यच्च बालकं स्वानुवंशिकपैतृकसंपत्तेः स्वीयं भागं प्राप्नु , विद्यालयाना संघटनं प्रशासनं च प्रजातन्त्रीयसिद्धान्तानुगुणं व्यवस्थापयेत । अन्यथा प्रजातन्त्रीयसिद्धान्तानां प्रसारः न स्यात् । विशेषतः तदर्थं विद्यालयेषु प्रेस सहयोग - सहानुभूति - परोपकारादिगुणानां विकासाय महत्त्वं दद्यात् । प्रशासक - शिक्षक - च्छात्र - सर्वकार - अधिकारिणा मध्ये परस्पर मैत्री तिष्ठेत । शिक्षकाणा कृते पाठ्यक्रमनिर्धारणग्रन्थचयनादिविषये स्वातन्त्र्यं , विद्यालयप्रशासने संघटने छात्रसम्मतौ अवधान , सर्वकार- अधिकारिणाम् आचार - विचारयोः नय - विनयौ , इति प्रजातन्त्रस्य प्रत्येकस्मिन्नपि अके प्रजातन्त्रीयभावनायाः समावेशः स्यात् तर्हि तादृशपरिवषे भातृत्व - समानतादिकं महत्त्वं स्थानं प्राप्येत ।

आधुनिकः समाजः विविधसुदायानाम् एकः संघटितः सामुदायिकसमाज वर्तते । औद्योगिक - प्रौद्योगिक - क्रान्तेः कारणात् उत्पादकानाम् , उपभोक्तृणां , कर्मकराणाम् अन्येऽन्ये अनेकसमुदायाः समजायन्त । अतः विभिन्नसमुदायानां विस्तृतमेकं जाल गोचरीभवति । उदा - परिवारः , धार्मिकसंस्था , विद्यालयः , विश्वविद्यालयः , कर्मकराणां संघ . इत्यादिकम् । सर्वम् इदं विस्तृत जालं मानवस्य व्यक्तित्वं प्रति सामाजिकसंघटन , सामाजिकम् ऐक्यं च योजयितुं प्रयतते । प्रजातन्त्र सफलयितु विभिन्नसमुदायाना प्रशासकीय , सामाजिक , सामुदायिकादिविषयेषु प्रजातन्त्रीयभावना व्यवहारं च प्रसारयेयुः । विभित्रसमुदायानां संघटने प्रशासने च प्रजातन्त्रीय - आदर्शाना क्रियान्वयनं संयोजयेत् ।

(३) प्रजातन्त्रम् अनुशासनश्च

प्रजातन्त्रीयशिक्षणव्यवस्थायां स्वानुशासनं सर्वोत्कृष्टं मन्यते । अत्र दमनात्मकम् अनुशासनं सर्वथा तिरस्क्रियते । स्वानुशासनं स्वातन्त्र्यमपेक्षते किन्तु स्वातन्त्र्य नाम स्वच्छन्दता नास्ति । विद्यालयनियन्त्रण छात्राणां सहयोगानुशासनस्थापन , । विद्यालयवातावरणञ्च मार्मिक क सहयोगिनां च निर्माणे पर्याप्तसहायता मिलति । | बालके विद्यालयस्य दैनिककार्यक्रमाणामुत्तरदायित्वे निक्षेपणमेव उत्तमानुशासनस्य | स्थापनाया महत्त्वपूर्ण सहायकं च वर्तते । छात्राः स्वयमेव स्वाचरणसम्बन्धिनियमाना नियमाः स्वयं ते : निर्मिता सन्ति । एतदतिरिक्त तेषु विद्यालयस्य स्वच्छता , कर्तुं शक्नुवन्ति । नियमपालने छात्राणां कोऽपि संकोच : न भविष्यति , यतः व्यक्तिगतस्वच्छता , विद्यालय -सम्पत्तिसुरक्षा , विलम्बेनागतछात्राणा समस्या , । स्वास्थ्यसम्बन्धिनियमानां बोधः तेषां प्रसारश्चेत्यादीनां दायित्वं निक्षेपयितुं शक्यते । इत्थं तेषां सहयोगेन विद्यालयस्य सम्पूर्णवातावरणं एतादृशं निर्मातुं शक्यते , यस्मिन ते स्वयमेव स्वानुशासने समर्धाः भविष्यन्ति ।

स्वकर्तव्यपरिज्ञानं तत्पालन , स्वाधिकारावगमः तदुपयोगः तथा स्वेतराणाम अधिकारिणां सम्मतिः इत्यादिकं बालकाः विद्यालयीय - क्रियाद्वारा अधीयते । अ विद्यालयात्मक - प्रजातन्त्रीय - परिवेषद्वारा छात्राः अनुशासिताः स्युः ।
(४) प्रजातन्त्रीय शिक्षा शिक्षकश्च
प्रजातन्त्रीय शिक्षणव्यवस्थायां शिक्षकः मित्रवत् , मार्गदर्शकवत् , समाज उद्धारकवत् , नामकवत् च भवेत् । शिक्षकाणामुत्तरदायित्वमत्यन्तं महत्त्वं भजते यतोति त एव विद्यालयेषु एतादृशं सुष्टु वातावरण निर्मातुं शक्नुयुः येन प्रतिभाप्रस्फुटनं भवेत छात्राः विद्यालय प्रत्याकृष्टाः स्युः , तेऽसाधारणछात्राणां शिक्षणे जायमान काठिन्य न्यूनता चाभिज्ञायोपयुक्तस्तरस्य कृते " उपचारात्मकशिक्षणव्यवस्था सम्पादयेयुः , शिक्षणस्तरे नैरन्तर्येणोन्नतये मूल्याङ्कनं स्यात् । 

" समाजस्य पथि - प्रदर्शनार्थं गुणाः प्रधानमिति कथ्यते । तत्र- शिक्षकः प्रशस्त नागरिकः यः प्रजातन्त्रीयादर्श - मूल्य - सिद्धान्तेषु पूर्णतः विश्वसिति । छात्र - योग्यताजानं तद्वारा छात्रेभ्यः मार्गदर्शकः । प्रशिक्षितः नेता - तन्नेतृत्वगुणकारणात् स्वकर्मणि सफल स्यात् । राष्ट्रियशिक्षानीतौ शिक्षकस्य महत्त्वमेवमङ्गीकृतं यत् कस्यापि समाजस्य सांस्कृतिकस्थितेर्ज्ञानं शिक्षकाणां स्तरेणैव भवितुमर्हति । उच्यतेऽपि- " कमपि राष्ट्र स्वशिक्षकाणां स्तरादुपरि गन्तुं न शक्नोति । अतः राष्ट्रस्य विकासाय समुन्नतये च शिक्षकाणां भूमिका महत्त्वं भजते ।

"

(५) प्रजातन्त्रं गुरुशिष्ययोस्सम्बद्धः

प्रजातन्त्रीय शिक्षणव्यवस्थायाः कृते शिक्षके षु छात्रेषु च परस्पर सामुदायिकतायाः सहयोगस्य च भावना परमावश्यकमस्ति । तथैव तयोः मैत्रीपूर्ण व्यवहारः अपि भवति । एतदर्थं छात्रान् प्रति सहानुभूतिपूर्ण व्यवहारं कुर्युः , तेषां च क्षमतायां योग्यतायां च निष्ठां कुर्युः यदि शिक्षकाः स्वच्छात्रेभ्य उत्तरदायित्वप्रदानसमये तान् प्रति अविश्वासं प्रकटयिष्यन्ति तर्हि तेषां मध्ये कुटुभावना अवश्य भविष्यति । अतः प्रजातन्त्रीयसामूहिकजीवनस्य विकासाय शिक्षकेषु च्छात्रेषु च परस्पर - सहयोगस्य भावना भवेत् । यदि शिक्षकाः छात्राश्च परस्परं मिलित्वा कार्यं कुर्वन्ति , तर्हि तेषु मैत्रीभावना विकसिता भविष्यति । यथा - यथा ते परस्परं मिलित्वा अनुभवान

अभिप्रायान्

प्राप्तुं प्रयत्न करिष्यन्ति , तथा - तथा विद्यालस्य प्रजातन्त्रीयमैत्रीपूर्ण जीवनं विकसितं मार व भविष्यति ।

(६) प्रजातन्त्रीयशिक्षायाः गुणाः

अत्र शिक्षा - विषये सार्वजनीन - सुविधया जनानां शिक्षितत्वम् , सार्वजनिक इपभिरुचि . , बौद्धिकविकासः , स्वावलम्बनं च प्राप्यते । सारतः विचारयामश्चेत् उजालन्त्रीय शिक्षायाः गुणाः निम्नोक्ताः सन्ति । तद्यथा 

1. प्रजातन्त्रीयमूल्यानां विकासः 2. स्वतन्त्रतायाः संरक्षणम् 3 , व्यावसायिककुशलतायाः विकासः 4. देशभक्तेर्भावनाया उदयः ।। 5. स्नेहसहयोगयोः भावनाद्वारा परिवार - समाजयोः सदस्यत्वभावनायाः विकासः । 6. शारीरक - मानसिक - स्वास्थ्यसंवर्धनम्

7. नेतृत्वगुणानां विकासः ।


धन्यवादः दुबे शिवकांतः शिक्षा शास्त्री प्रथमवर्ष

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:शिवकांत_दुबे&oldid=461290" इत्यस्माद् प्रतिप्राप्तम्