सदस्यः:2110282pranavpk/प्रयोगपृष्ठम्

कम्पनीकानूनं तत् कानूनीरूपरेखां निर्दिशति यत् कम्पनीनां निर्माणं, संचालनं, विघटनं च नियन्त्रयति । अस्मिन् नियमाः विनियमाः च समाविष्टाः सन्ति, येषां पालनं कम्पनीभिः कर्तव्यं यत् ते कानूनस्य अनुपालने एव तिष्ठन्ति, स्वस्य निगमस्य स्थितिं च निर्वाहयितुम् अर्हन्ति ।

निगमकानूनम् (व्यापारकानूनम्, कम्पनीकानूनम् अथवा उद्यमकानूनम् इति अपि ज्ञायते) व्यक्तिनां, कम्पनीनां, संस्थानां, व्यवसायानां च अधिकारान्, सम्बन्धान्, आचरणं च नियन्त्रयति कानूनस्य निकायः निगमसम्बद्धं विधिव्यवहारं, निगमसिद्धान्तं वा इति पदं निर्दिशति । निगमन्यायः प्रायः निगमस्य जीवनचक्रात् प्रत्यक्षतया निष्पन्नविषयेषु सम्बद्धस्य नियमस्य वर्णनं करोति ।[१] एवं निगमस्य निर्माणं, वित्तपोषणं, शासनं, मृत्युः च समाविष्टाः सन्ति ।

यद्यपि शेयरस्वामित्वेन, पूंजीबाजारेण, व्यापारसंस्कृतेः नियमैः च मूर्तरूपं कृत्वा निगमशासनस्य सूक्ष्मप्रकृतिः भिन्ना अस्ति तथापि अनेकेषु न्यायक्षेत्रेषु समानाः कानूनीलक्षणाः कानूनीसमस्याः च विद्यन्ते निगमकानूनं निगमाः, निवेशकाः, भागधारकाः, निदेशकाः, कर्मचारीः, ऋणदातारः, अन्ये च हितधारकाः यथा उपभोक्तारः, समुदायः, पर्यावरणं च परस्परं कथं संवादं कुर्वन्ति इति नियन्त्रयति यद्यपि कम्पनी अथवा व्यापारकानूनपदस्य बोलचालस्य उपयोगः निगमकानूनस्य सह विनिमयरूपेण भवति तथापि व्यापारकानूनपदस्य अधिकतया वाणिज्यिककानूनस्य व्यापकसंकल्पनाः निर्दिश्यन्ते, अर्थात् वाणिज्यिकव्यापारसम्बद्धप्रयोजनैः क्रियाकलापैः च सम्बद्धः कानूनः केषुचित् सन्दर्भेषु अस्मिन् निगमशासनसम्बद्धाः विषयाः अथवा वित्तीयकानूनसम्बद्धाः विषयाः अपि अन्तर्भवन्ति । यदा निगमकानूनस्य विकल्परूपेण उपयुज्यते तदा व्यापारकानूनस्य अर्थः व्यावसायिकनिगमेन (अथवा व्यावसायिकउद्यमैः) सम्बद्धः कानूनः, यत्र पूंजीसंग्रहणं, कम्पनीनिर्माणं, सर्वकारेण सह पञ्जीकरणं च इत्यादीनां क्रियाकलापः अपि अन्तर्भवति अधिकांशेषु देशेषु कम्पनीकानूनस्य नियमः विधानेन भवति, अर्थात् सर्वकारेण पारितविधानेषु संहिताकृतः भवति । अस्मिन् विधाने कम्पनीनिर्माणस्य आवश्यकताः, तस्याः भागधारकाणां अधिकाराः दायित्वं च, तस्याः निदेशकानां, अधिकारिणां च कर्तव्यानि च निर्धारितानि सन्ति

कम्पनीन्यायस्य एकः प्रमुखः पक्षः निगमशासनस्य नियमनम् अस्ति । एतेन कम्पनीनां प्रबन्धनस्य नियन्त्रणस्य च मार्गः, भागधारकाणां, ऋणदातृणां, अन्येषां हितधारकाणां च हितं रक्षितं भवतु इति सुनिश्चित्य ये प्रणाल्याः स्थापिताः सन्ति यथा, कम्पनीकायदे सामान्यतया कम्पनीभ्यः संचालकमण्डलस्य नियुक्तिः आवश्यकी भवति, ये कम्पनीपक्षतः निर्णयं कर्तुं तस्याः कार्याणि निरीक्षितुं च उत्तरदायी भवन्ति बोर्डेन कम्पनीयाः तस्याः भागधारकाणां च हिताय कार्यं कर्तव्यं, विधाने निर्दिष्टानां नियमानाम् अनुपालनं च कर्तव्यम् ।

कम्पनीन्यायस्य अन्यः महत्त्वपूर्णः पक्षः पूंजीसंरचनायाः नियमनम् अस्ति । एतेन कम्पनी यथा धनसङ्ग्रहं करोति तथा च भिन्नप्रकारस्य पूंजीभिः सह आगच्छन्ति अधिकाराः दायित्वं च निर्दिश्यते । यथा, कम्पनीनियमेन कम्पनीभ्यः पूंजीसंग्रहार्थं भागं निर्गन्तुं शक्यते, एतेषां भागानां व्यापारः स्टॉक् एक्स्चेन्जेषु भवितुं शक्नोति । अस्मिन् कानूने भागधारकाणां अधिकाराः अपि निर्धारिताः सन्ति, यत्र कतिपयेषु महत्त्वपूर्णेषु विषयेषु मतदानस्य अधिकारः, लाभांशप्राप्तेः च अधिकारः अपि अस्ति ।

कम्पनीकानूनस्य एतेषां प्रमुखपक्षेषु अतिरिक्तं व्यापारस्य संचालनं नियन्त्रयन्तः नियमाः विनियमाः च सन्ति, येषु उपभोक्तृहितस्य रक्षणं, पर्यावरणस्य रक्षणं, कर्मचारिणां रक्षणं च सन्ति यथा, कम्पनीभिः स्वास्थ्यसुरक्षाविधानस्य अनुपालनं करणीयम्, तथा च स्वकर्मचारिणां कृते न्यायपूर्णं सुरक्षितं च कार्यस्थितिः प्रदातव्या ।

कम्पनीयाः विघटनं नियन्त्रयन्ति ये नियमाः, नियमाः च सन्ति । अस्मिन् कम्पनीयाः समाप्तिप्रक्रिया अपि अन्तर्भवति, यस्मिन् तस्याः सम्पत्तिनां परिसमापनं भवति, तस्याः अवशिष्टसम्पत्त्याः ऋणदातृभ्यः भागधारकेभ्यः च वितरणं भवति कम्पनीकायदेन कम्पनीयाः परिसमापनस्य स्थितिः अपि निर्धारिता भवति यथा यदि सा दिवालिया भवति अथवा यदि तस्याः निदेशकाः स्वेच्छया तस्याः समाप्तिम् अकुर्वन् समग्रतया, कम्पनीकानूनं कानूनीरूपरेखायाः महत्त्वपूर्णः पक्षः अस्ति यः व्यवसायान् नियन्त्रयति तथा च सुनिश्चितं करोति यत् ते निष्पक्षतया पारदर्शकतया च कार्यं कुर्वन्ति। कम्पनीनां कृते महत्त्वपूर्णं यत् तेषां कृते प्रवर्तमानानाम् नियमानाम् अवगतिः, तेषां नियमानाम् अनुपालनं सर्वदा भवति इति सुनिश्चितं करणीयम् एतेन न केवलं भागधारकाणां अन्येषां च हितधारकाणां हितस्य रक्षणं भवति, अपितु कम्पनीषु जनविश्वासः, व्यावसायिकवातावरणस्य समग्रस्थिरतां च निर्वाहयितुं साहाय्यं भवतिI