methodology#:~:text=Research%20methodology%20is%20a%20way,address%20their%20aims%20and%20objectives.

Ibn al-Haytham
जन्म 1 July 965 AD, Basrah, Iraq
मृत्युः 6 March 1040

शोध पद्धति अवलोकन

शोधपद्धतिः अध्ययनक्षेत्रे प्रयुक्तानां पद्धतीनां व्यवस्थितं, सैद्धान्तिकं विश्लेषणं निर्दिशति । अस्मिन् ज्ञानस्य शाखायाः सह सम्बद्धानां विधिसिद्धान्तानां निकायस्य सैद्धान्तिकविश्लेषणं भवति । सामाजिकविज्ञानेषु शोधपद्धतिः सामान्यतया शोधप्रथानां सैद्धान्तिकविश्लेषणं तथा च मनोविज्ञानम् अथवा समाजशास्त्रम् इत्यादिषु विशिष्टक्षेत्रे तेषां प्रयोगस्य मार्गं निर्दिशति

गुणात्मकसंशोधनं, परिमाणात्मकसंशोधनं, मिश्रितविधिसंशोधनं च इत्यादीनि संशोधनपद्धतयः अनेकाः प्रकाराः सन्ति । प्रत्येकं पद्धतिः स्वकीयानां पद्धतीनां, सिद्धान्तानां, सिद्धान्तानां च समुच्चयेन लक्षणीयं भवति, येषां उपयोगः शोधप्रक्रियायाः मार्गदर्शनाय भवति ।

गुणात्मकसंशोधनं एकः प्रकारः शोधः अस्ति यः गुणात्मकदत्तांशसङ्ग्रहेण विश्लेषणेन च सामाजिकघटनानां अन्वेषणं वर्णनं च केन्द्रीक्रियते । एषः प्रकारः शोधः सामान्यतया व्यक्तिनां वा समूहानां व्यक्तिपरक-अनुभवानाम्, दृष्टिकोणानां च अवगमनस्य, तथा च सामाजिक-सांस्कृतिक-सन्दर्भस्य अवगमनस्य विषये भवति यस्मिन् एते अनुभवाः भवन्ति साक्षात्कारः, केन्द्रितसमूहः, प्रतिभागिनिरीक्षणम् इत्यादीनां गुणात्मकपद्धतीनां उपयोगः आँकडानां संग्रहणार्थं भवति, ततः अध्ययनं क्रियमाणानां घटनानां समृद्धं सूक्ष्मं च अवगमनं विकसितुं विश्लेषितं भवति

परिमाणात्मकसंशोधनं एकः प्रकारः शोधः अस्ति यः संख्यात्मकदत्तांशसङ्ग्रहणं विश्लेषणं च केन्द्रीक्रियते । एषः प्रकारः शोधः सामान्यतया परिकल्पनानां परीक्षणेन, चरयोः मध्ये सम्बन्धानां परीक्षणेन च सम्बद्धः भवति । सर्वेक्षणं प्रयोगं च इत्यादीनां परिमाणात्मकपद्धतीनां उपयोगः आँकडानां संग्रहणार्थं भवति, ततः प्रतिमानानाम्, सम्बन्धानां च पहिचानाय सांख्यिकीयप्रविधिनां उपयोगेन विश्लेषितं भवति [5:57 pm, 31/01/2023] Darshan Christ: शोधपद्धतेः चयनार्थं विचाराः शोधपद्धतिं चयनं कुर्वन् केचन विषयाः निम्नलिखितरूपेण ध्यानं दातव्याः सन्ति ।

शोधपरियोजनायाः उद्देश्यं विचारयन्तु। शोधकर्तारः यदा परियोजनायाः समाप्तेः समये स्वलक्ष्यं प्राप्तुं तेषां आवश्यकता भविष्यति इति दत्तांशस्य विषये अवगताः भवन्ति तदा समुचितपद्धतिं शोधपद्धतिं च अधिकतया चयनं कर्तुं समर्थाः भवन्ति। सांख्यिकीयमहत्त्वम् : भवद्भिः एतदपि चिन्तनीयं यत् संक्षिप्तं, आँकडा-सञ्चालितं अध्ययननिष्कर्षं सांख्यिकीयनिष्कर्षं च आवश्यकं वा। अथवा अध्ययनप्रश्नानां उत्तरं दातुं कारणानां, प्रतीतानां, मनोवृत्तीनां, प्रेरणानां च ज्ञानम् आवश्यकम् अस्ति वा। [6:03 pm, 31/01/2023] Darshan Christ: शोधप्रकारानाम् पूर्ववर्णनं तथ्यं प्रकाशयति यत् संशोधनस्य मूलभूतौ दृष्टिकोणौ स्तः, यथा परिमाणात्मकदृष्टिकोणः गुणात्मकदृष्टिकोणश्च पूर्वस्मिन् परिमाणात्मकदत्तांशसङ्ग्रहः भवति यत् औपचारिकरूपेण कठोररूपेण च कठोरपरिमाणात्मकविश्लेषणं कर्तुं शक्यते । एतत् पद्धतिं अनुमानात्मकं, प्रयोगात्मकं, अनुकरणसंशोधनपद्धतिषु च अधिकं विभक्तुं शक्यते । अनुसन्धानस्य अनुमानात्मकदृष्टिकोणस्य लक्ष्यं दत्तांशकोशस्य निर्माणं भवति यस्मात् जनसंख्यालक्षणानाम् अथवा सम्बन्धानां अनुमानं कर्तुं शक्यते । एतत् प्रायः सर्वेक्षणसंशोधनं निर्दिशति, यस्मिन् जनसंख्यायाः नमूनायाः अध्ययनं (पृष्टं वा अवलोकितं वा) तस्याः लक्षणं निर्धारयितुं भवति, ततः समग्रजनसंख्यायाः समानानि लक्षणानि सन्ति इति कल्प्यते प्रयोगात्मकः उपायः इति विशिष्टः

"सर्वा प्रगतिः अन्वेषणस्य परिणामः एव। अतिविश्वासः प्रायः संशयात् श्रेयस्करः भवति यतः एतेन जिज्ञासा भवति।"

जिज्ञासा आविष्कारं प्रति नेति "एकः सुप्रसिद्धः हडसन मैक्सिमः अस्ति यः अनुसन्धानस्य महत्त्वं व्याख्यायते। संशोधनवित्तपोषणं वर्धितं उन्नतिं कर्तुं शक्नोति। अनुसन्धानं वैज्ञानिकं आगमनात्मकं च चिन्तनं पोषयति, तथैव विचारस्य संगठनस्य च तार्किक-अभ्यासानां विकासं करोति।

व्यावसायिक अर्थशास्त्रस्य अनेकक्षेत्रेषु अनुसन्धानस्य भूमिका, भवेत् तत् व्यापारसम्बद्धं वा समग्ररूपेण अर्थव्यवस्थायाः वा, अन्तिमेषु वर्षेषु महतीं वृद्धिं प्राप्तवती अस्ति

मिश्रितविधिसंशोधनं गुणात्मकं परिमाणात्मकं च पद्धतिं एकस्मिन् अध्ययने संयोजयति इति एकः प्रकारः शोधः । एतादृशेन संशोधनेन शोधकर्तृभ्यः गुणात्मक-मात्रा-विधि-योः सामर्थ्यस्य लाभः ग्रहीतुं शक्यते, तथैव प्रत्येकस्य सीमाः अपि सम्बोधिताः भवन्ति मिश्रितविधिसंशोधनेन अध्ययनं क्रियमाणानां घटनानां अधिकव्यापकं सूक्ष्मतया च अवगमनं प्रदातुं शक्यते, तथैव परिणामानां वैधतां विश्वसनीयतां च वर्धयितुं शक्यते

प्रयुक्तस्य शोधपद्धतेः प्रकारः यथापि भवतु, सर्वेषां शोधकार्यं नैतिकसिद्धान्तानां मार्गदर्शिकानां च समुच्चयेन मार्गदर्शितं भवितुमर्हति । अस्मिन् प्रतिभागिभ्यः सूचितसहमतिः, प्रतिभागिनां गोपनीयतायाः रक्षणं, दत्तांशस्य समुचितः उपयोगः च अन्तर्भवति । शोधकर्तृभिः एतदपि सुनिश्चितं कर्तव्यं यत् तेषां शोधस्य परिकल्पना, संचालनं च वैज्ञानिकदृष्ट्या कठोररूपेण पारदर्शकरूपेण च भवति, परिणामानां वैधतां विश्वसनीयतां च सुनिश्चित्य स्पष्टप्रक्रियाः प्रोटोकॉलाः च स्थापिताः सन्ति

निष्कर्षतः, शोधपद्धतिः शोधप्रक्रियायाः एकः महत्त्वपूर्णः घटकः अस्ति, यया आँकडानां संग्रहणं विश्लेषणं च मार्गदर्शयति इति रूपरेखां संरचना च प्रदाति विभिन्नप्रकारस्य शोधपद्धतीनां, तथैव शोधप्रक्रियायाः नियन्त्रकाणां नैतिकसिद्धान्तानां मार्गदर्शिकानां च अवगमनं कस्मिन् अपि क्षेत्रे उच्चगुणवत्तायुक्तं प्रभावशालीं च शोधकार्यं कर्तुं अत्यावश्यकम् अस्तिl 2110382 Darshan B M 4 Bcom C https://upload.wikimedia.org/wikipedia/commons/a/a9/Research_methodology.png https://www.indeed.com/career-advice/career-development/research-

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2110382DARSHAN&oldid=476337" इत्यस्माद् प्रतिप्राप्तम्