सदस्यः:2110682 Shreshta.R/प्रयोगपृष्ठम्

मैसूरु राजप्रासाद:

मैसूरु राजप्रासाद अथवा मैसूरु महाराज राजप्रासाद निविष्ट अन्तः मैसूरु नगरः| मैसूरु राजप्रासाद: बहु प्रसिद्धम् स्थलं अस्ति| मैसूरु राजप्रासाद: बहु अभिसृतः जनः स्थलः अस्ति| मैसूरु राजप्रासाद: विश्वविख्यातं अस्ति| दक्षिणभारते अन्यानां प्रसादनं अपेक्षया मैसूरु-प्रासाद एवे विशाल:|इति मैसूरु राजप्रासाद: वदेयर महाराज निवासं स्थलं अस्ति| कन्नड एति मैसूरु अरमने आहूतवती| राजप्रासाद: अस्माभिः गहनौ अन्तः १८९७| तद्दिनं विवाहार्थम् जयलक्षंमनि,ज्येष्ठ पुत्री चमरज वदियर राजप्रासाद: अभवत् परिप्लुष्टम् अस्ति| तदनन्तरम् पुनः समन्वित १९१२| ४२ लख् निर्मितं अस्ति| उपस्थित राजप्रासाद: समन्वित इनडो-सरचेनिक रतिः| इति हिन्दु, मुस्लिम राजपुत् च गोथिक स्थापत्यशास्त्रम् रीति अस्ति| इति त्रिभूम ग्रावन् व्यूहम् सह श्वेतशैलमय शिला च १४५ पा. पझ्चतार उदर्क चित्ताकर्षन् मूर्त्त्तिकला देवता गजलक्ष्मी अस्ति| इति देवता संपत्ति,विभूति,भाग्य,च प्रचुरताम् सह तस्या गजं स्तः|इति राजप्रासाद: परिसृष्ट विशालम् उद्यान स्तः| इति सुनियुक्त विख्यातं बृतिश वास्तुवित्, हेन्र्य् इर्विन| इति राजप्रासाद: निधिः गृहम् अस्ति| इदानीम् रूपान्तरित रचयति सघ्ग्रहालय अस्ति| मैसूरु महाराजः राजप्रासाद:,इदं आसनम् वदियर महाराज मैसूरु अस्ति|मैसूरु राजप्रासाद: चित्रकर्मं, आभूषणानि, पार्थिव वेशभूषा च अन्य वस्तुः सन्ति|भूतलः प्रकटीकृतः चित्रकर्मः, वेशभूषाः, तुर्यः, क्रीडनकानिः च प्र भूत चित्राकृतिः सन्ति| अग्रिमः उपरितन स्तरः सघ्ग्रह लघुः आयधानिः अस्ति| इति राजप्रासाद: चारुः छदः,घनं रजत द्वारं, शुचि श्वेतशैलमय स्तरं च ष्पर्धिन्ः दुर्बर सभागृहः अस्ति| पुरतः अम्ब विलासः राजप्रासादः एकः महान अलिन्दः अस्ति| राजकुलः एकः चित्राकृति सघ्क्रमणिकाः अस्ति| इति अतीव ऐतिहासिकः सघ्ग्रहालयः अस्ति| बहु दर्शकः आगतः मैसूरु राजप्रासाद: सन्ति| त्रिभुमं निर्माणः सझ्चिन्तितः सुभगं अन्तः चतुरश्रः अट्टकः सन्ति| इति पारमेष्ठ्यः सिंहासन: कृताह्वान इव चिन्नाद सिंहासन: अथवा रत्न सिंहासन अस्ति| इति पारमेष्ठ्यः सिंहासन: रचितः कलासृष्ठिः सह सुवर्ण शरवः अस्ति|इति पारमेष्ठ्यः सिंहासन: संसूचितः धसेर्र उत्सवः सन्ति| सर्वे म्य्सुरु महारजाः योजितः एतद् पारमेष्ठ्यः सिंहासन:|तः राजा रवि वेर्मा चित्रकर्म अस्ति|तः नारायणि , लक्ष्मी च देवता (शक्ति) चित्रकर्म अस्ति| मैसूरु राजप्रासाद: ८ हिन्दु देवालयाः अस्ति|अति वर्षिष्ठ महालयः समन्वित १४ शताब्दः|यदुवीर कृष्णदत्त चमरज वदियर २७ शासितृ अस्ति| यदुवीर कृष्णदत्त चमरज वदियर मुख्य व्यक्तिः अस्ति| जय चमरजेन्द्र वदियर प्रथमः महारजाः अस्ति| कृष्ण राज वदियर IV द्वितीय महारजाः अस्ति| पर्यटकः दर्शकः नमन आगामि-दुर्गापूजायाम् अस्ति| पर्यटकः दर्शकः दुषेर उत्सव सन्ति|मैसूरु दुषेर उत्सव १० दिवस: अस्ति| बहु गायकाः आचरति कुर्मः| दशम दिवसः विजय दशमी यशस्या|