सदस्यः:2111278Mahesh/प्रयोगपृष्ठम्

मम नाम महेशः। अहं क्रैस्त विश्वविद्यालये पठामि। अहं अत्र वाणिज्य पठामि। मम विद्यालयं 'नेशनल पब्लिक स्कूल' आसीत्। मम पितुः नाम श्रीमान् मधु अस्ति। सः एकः अभियंता अस्ति। मम मातुः नाम श्रीमती मीरा अस्ति। सा एका गृहिणी अस्ति। मम भगिन्याः नाम श्रीमती दीपिका अस्ति। सापि एका अभियन्त्रि अस्ति। मह्यं, परिवारं सह अत्यन्तसन्तोशम् अस्ति। तेषां सह अहं अधिकतम समयं व्ययीकरोमि। अहं एकः आदर्शः छात्रः अस्मि। मया संस्कृतविषयं बहुरोचते। अहं सन्स्क्रितभाशायां नित्यं संभाषणं कर्तुं प्रयत्नं करोमि। मम जन्मभूमिः भारतदेशे केरल अस्ति। केरलदेशे अहं 'त्रिश्शूर्' नाम जनपदात् अस्मि। मम मातृभाषा मलयाळम् अस्ति। अहं शास्त्रीय संगीतं गायामि। शास्त्रीय सङ्गीते मम गुरु श्रीमान् श्रीकान्तम् नागेन्द्र शास्त्री अस्ति। अहं विश्वविद्यालये संगीत गोष्ठ्यां अस्मि। संगीत गोष्ठ्याः अनुशासने अहं अनेकानि कक्ष्याणि स्वीकरोमि। अहं संस्कृतभाषायां श्री रामचन्द्रे एकं शास्त्रीय गीतम् अरचयम्। मम संगीत कार्यक्रमेषु अहं अत्यधिकं संस्कृत गीतानि गातुम् इच्छामि। अहं कदाचित् चलचित्र गीतानि च गास्यामि। चलचित्र गीतानि अहं मलयाळम्, तमिल, कन्नड, तेलुगु, हिन्दी इत्यादि भाषाः गास्यामि। मम विद्यालय दिनेषु अहं संस्कृत च संगीत प्रतियोगितायां पुरस्काराणि अहं अलभे। मया सनातन धर्मस्य नैगमशास्त्रादि अतिरोचते। वेदान्तः च पौराणिक ज्ञानं च अहं सदा संचितं करोमि। मम इष्ट देवतौ श्री रामचन्द्रःआदि पराशक्ति स्तः। मया क्षेत्रदर्शनं च अतिरोचते। मम अत्यन्तप्रिय क्षेत्रौ गुरुवायूर् नगरे श्री कृष्ण क्षेत्रंश्रीरङ्ग नगरे रङ्गनथस्वामि क्षेत्रं स्तः। मम अभिरुचयः गीतम्, काव्यम्, चित्रकला च सन्ति। मम कौमारे अहं अनेकानि काव्यानि अलिखम्, च अनेकानि चित्राणि अलिखं। मया स्वादिष्ठ भोजनम् अत्यन्त प्रियः। अहं नवविषये पठितुं सदा उत्सुकः अस्मि। अहं एकः उद्यमशीलः छात्रः अस्मि। मम कार्येषु अहं सदा अर्पित मनसेन कर्तुं आयासयामि। मम जीवनस्य कार्पण्य समये अहं सदा असङ्गः स्थातुं प्रयत्नं करोमि। अहं ज्ञात जनसम्मर्दे अधिकः संतुष्ठः अस्मि। मह्यं नव जनैः सह जानीते समयं अवश्यं अस्ति। अहं अनुपेक्षकः अस्मि, च मह्यं क्रोधः शीघ्रः आगच्छति। मम जीवने अनुशासनम् अत्यन्त प्रबलं अस्ति। संस्कृतभाषा मह्यं अत्यन्तप्रियः, च वयं सर्वे एतद् पवित्र भाषां पुरस्करम्। अहं यत्रकुत्रापि अस्मि, तत् ईश्वर ऐश्वर्यं च गुरुजन ऐश्वर्यं विना अहं खलु न प्राप्नोमि। मद्धन्यवार्ताः।