विशिष्ट बालक:

विशिष्ट बालक: -प्रत्येक समाजे किञ्चित एते बालकाः सन्ति ये सामान्य बालकानां अपेक्षा श्रेष्ठा: अथवा हीना: सन्ति।

अनुवांशिकता उत वातावरणस्य भिन्नता द्वारा एतेषां बालकानां शरीरिक गुण तथा मानसिक गुण मध्ये भिन्नता भवन्ति।

विशिष्ट बालकस्य अर्थः--

मनोवैज्ञानिक मतानुसारेण विशिष्ट बालकेषु शिक्षण समायोजन तथा अवगहन शक्ति अन्य बालकानां अपेक्षा भिन्ना: प्राप्नोति। विशिष्ट बालका: स्वीय स्वीय विशिष्टता अनुरूपेण भिन्न भिन्न वर्गेषु विभक्ता: सन्ति। यथा - बौद्धिक रूपेण विशिष्ट बालका:,मानसिक रूपेण विशिष्ट बालका:,शारीरिक दृष्ट्या विशिष्ट बालका:, भौतिक दृष्ट्या विशिष्ट बालका: आदि।भौतिक,सामाजिक,बौद्धिक आदि परिस्थिति विषये सामान्य बालकानां भिन्न वातावरणे निवास: करणाय एतान् विशिष्ट बलकान् विशिष्ट प्रकारक शैक्षिक, मानसिक, सामाजिक व मनोवैज्ञानिक व्यवस्था इत्यस्य आवश्यकता: भवन्ति।

विशिष्ट बालकानां परिभाषा-

हेक महोदयानुसारेण- विशिष्ट बालक: स: अस्ति य: एक: अथवा एकत: अधिक गुण विषये सामान्य बालकानां अपेक्षा भिन्न: भवति।।

टैलफोर्ड एवं सावर महोदयानुसारेण- विशिष्ट बालक: स: अस्ति य: सामान्य बालकानां अपेक्षा शारिरिक, मानसिक, संवेगात्मक अथवा सामाजिक लक्षणेषु अत्यंत भिन्ना: भवन्ति यतोहि तेषाम् योग्यतानां विकासाय विशेष सामाजिक उत शैक्षणिक व्वयस्था इत्यस्य अत्यावश्यकता वर्तन्ते।।

विशिष्ट बालकानां प्रकार:

1.शारीरिक रूपेण विशिष्ट बालक:- शरीरिक रूपेण विशिष्ट बालकेषु शरीरिक रूपेण अक्षम(विकलांग) बालका: भविष्यन्ति।समायोजन तथा शिक्षा दृष्ट्या तेषाम् कृते विशेष व्यवस्था इत्यस्य आवश्यकता भविष्यति।

2.मानसिक रूपेण विशिष्ट बालक:-अस्मिन् वर्गे प्रतिभाशाली,बुद्धिमान,अल्पग्राही, मन्दबुद्धि आदि बालका: भविष्यन्ति।

3.संवेगात्मक रूपेण विशिष्ट बालक:- वर्गेस्मिन् अस्थिर: चिंताग्रस्त: तथा अतीव क्रोधी स्वभावी बलका: भविष्यन्ति।

4.सामाजिक रूपेण विशिष्ट बलका:- अस्मिन् वर्गे चौर्यादि वृत्तियुक्त, असत्यभाषी,मादक पदार्थानां प्रयोगी,अपराधी वृत्तियुक्त तथा वंचित बलका: भविष्यन्ति।

विशिष्ट एवं सामान्य बालकेषु मध्ये भिन्नता

1.विशिष्ट बालक:-

१.ये प्रायः शारिरिक रूपेण अक्षम: भवन्ति। २.दिव्यांग: भवन्ति।३.अधिक मानसिक पीड़ा ग्रसिता: सन्ति। ४.ये बालका: सम्यक रूपेण समाज: तथा विद्यालय: मध्ये सम्यक समायोजनं कर्तुम् न् शक्नुवन्ति। ५. विशिष्ट बालकानां बुद्धिलब्धि सदैव 90 त: न्यूना: भवन्ति। ६.विशिष्ट बालका: प्रायः अंतर्मुखी भवन्ति।

2.सामान्य बालक:-

१. ये बालका: शरीरिक दृष्ट्या स्वस्थ: भवन्ति। २. ये बलका: न्यूना: मानसिक ग्रसिता: भवन्ति। ३. ये बलका: समाजे तथा विद्यालये सम्यक समायोजनं कर्तुम् शक्नुवन्ति। ४.सामान्य बालकानां बुद्धिलब्धि अधिका: जाता। ५.ये बलका: प्रायः बहिर्मुखी भवन्ति।

धन्यवाद:।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Divya_prakash_arya&oldid=460891" इत्यस्माद् प्रतिप्राप्तम्