सदस्यः:Rao Dimple/प्रयोगपृष्ठम्

अर्थव्यवस्थाया प्रारंभः


अर्थव्यवस्थाया प्रारंभः सम्पादयतु

भारत देशस्य अर्थव्यवस्थाः पर देशस्य गुरु अर्थव्य्वस्थे सम्बन्धम् अस्ति  |  तद् देशस्य अर्थव्यवस्था उद्घाटित अर्थव्यवस्था इति कथयति  | अर्थशास्त्र मानवीय इच्छेण अभ्यारम्भः  | भाण्डः अनुसेवा च परिमित अस्ति | अतः भाण्डः अनुसेवाय च उपरि मौल्यम् अस्ति  |  यस्य देशे उद्घाटित अर्थव्यवस्था अस्ति तत्र वस्तूनि विदेशविक्रयणम् अपि सम्भवति  |  अस्माकं देशं उक्तव्यपारं नीति प्रोत्सागयति  | अयं अर्थव्यवस्था ग्रहणनाम् उद्घतटयति |

वैदेशिक निरन्तर नेवेश अपि आधारं करोति |

अयं अर्थव्यवस्था त्रयः सन्ति सम्पादयतु

[१] :-

१) उत्पाद पण्यवीथी - अत्र खादकाः गृहज विदेश च उत्पादः क्रियविक्राय कुर्वन्ति |अत्र अन्तर्राष्ट्रिय व्यापारं संभवति | २) आर्थिक पण्यवीथी - वृत्राः गहज च परदेशस्य सम्पत्ते संशेधं कुर्वन्ति | ३) कारक पण्यवीथी - अत्र मुक्त रचन कारक आव्रुतमस्ति | अत्र कर्माकराः कार्यं कर्तं अधिष्टानः उदाकुरुते |

उद्घाटित अर्थव्यवस्था विचार नव घटना नास्ति |

उद्घाटित अर्थव्यवस्था लाभाः सम्पादयतु

[२] अ) विस्तृत खादकाः ब्रवीति - अत्र खादकेभ्यः ब्रवीतुं बहवः उत्तमता भाण्डाः सन्ति | आ) अर्थव्यवस्थायां स्यर्धां आरोहति - उद्घाटित अर्थव्यवस्थे बहवः क्षमा जनाः सन्ति | आपणे बहवः वस्तूनि अपि सन्ति | अतः उद्घाटित अर्थव्यवस्था स्पर्धां आरोहति | इ) नवप्रवर्तन उत्तेजनम् - उद्घाटित अर्थव्यवस्थे नवप्रवर्तनं कृत्वा प्रोत्साहनं कुर्वन्ति | अतः देशायां नवप्रवर्तन आरोहति | ई) सार्वलोकिक निवेश अवकाश - उद्घाटित अर्थव्यवस्था वृत्रेभ्यः प्रक्षेपकं आरोहति | उ) अर्थव्यवस्थायां वृध्दिः - उद्घाटित अर्थव्यवस्थायां जिडीपि मानं आरोहति |

अतः यदा देशं उद्घाटित अर्थव्यवस्थां अनुसरणं करोति तद् देशस्य गिडीपि मानं आरोहति | बहवः परदेशस्य वृत्राः अपि अत्र आगत्य व्यापारं करोति |

व्यापारस्य मूलभूत विचाराः सम्पादयतु

१) गृहज व्यापारं - यदा भाण्डाः (वस्तूनि) भारतदेशस्य रेखान्तरे व्यतिकरं सम्भवति तदा गृहज व्यापारं इति कथयति | २) वैदेशिक व्यापारं - यदा भाण्डाः परदेशेन व्यापारं सम्भवति तदा वैदेशिक व्यापारं इति कथयति |

वैदेशिक व्यापारे विवध भागाः सन्ति सम्पादयतु

१) यूनिलाटरल् वाणिज्या २) बैलाटरल् वाणिज्या ३) म्ल्टिलाटरल् वाणिज्या

बार्डस्पत्यम् अर्थशास्त्रं कीद्रुशाः मान्त्रिणः भवितुं | इतिः विषये ब्रुहस्यतः मतं एवमस्ति | राजा प्रज्ञान मोलान् स्थिरबुध्दिन् त्रिकरणेः दक्षान् नियोजयेत् | तैः साकं करणीयं कायमधिक्रुतः बहुमुक्यं भवति |


VISHESH 1610482 DIMPLE RAO 1610484

  1. https://www.investopedia.com/terms/o/open-market.asp
  2. https://en.wikipedia.org/wiki/Open_market