भारतीय नागरिक उड्डयनम्

भारतीय वायुयान क्षेत्रे द्वे विभागः अस्ति। प्रथमः सॅन्यार्थम् द्वितीयः नागरिकसेवार्थम्। भारतवर्षे सर्वप्रथम वायुयान उड्डयनम् १९११ तमे वर्षे अलहाबाद् नगरात् नॅनि नगरत्ः अभवत्। अधुना अस्माकं देशः विश्व वायुयान क्षेत्रे नवमः स्थने वर्तते। एर् इन्डिय भारत देशस्य पताका धरकः अस्ति। १९३२ तमे वर्षे J.R.D Tata 'टाटा एरलॅन्स्' नामक वायुयान संस्थां अथपितवान्। द्वितीय महायुद्धानन्तरं अयं संस्था सार्वजनिक संस्था अभवत्। तदा अस्य निगमस्य 'एर् इण्डिया' इति नामकरणम् अभवयत्। अस्य निगमस्य पार्श्वे बोइंग-७८७, ए-३२० प्रतीकस्य वायुयानानि नागरिक उड्डयनाम् उपलब्धानि सन्ति। तथा दीर्घ वायु मार्गार्यं बोइंग-७७७,७४७,७८७ उपलब्धानि सन्ति। वर्तमानावसरे भारतीयनागरविमानविभागस्य पार्श्वे १२५ वायुपत्तनानि सन्ति एषु १२ आन्तर्राष्ट्रीयवायुपत्तनानि तथा अवशिष्टानि आन्तर्देशीय उड्डयनाय सेवाप्रदानं कुर्वन्ति। अधुना विश्वे प्रप्रथमे संपूर्णतया सॉरशक्तिना कार्यप्रवृत्तः वायुपत्तनं कोच्ची वायुपत्तनम् अस्ति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Shreya.vathsa/1&oldid=404766" इत्यस्माद् प्रतिप्राप्तम्