स्वागतम्!

संस्कृतविकिपीडियायां सम्प्रति १२,१७९ लेखाः सन्ति।

संस्कृतविकिपीडिया संस्कृतभाषायां विद्यमानः स्वतन्त्रः विश्वकोशः। विकिपीडियानामा विश्वकोशोऽयं बह्वीषु भाषासु उपलभ्यते। अस्य सम्पादनं भवद्भिः स्वयमेव कर्तुं शक्यते। सम्पादनविषये साहाय्यार्थं 'लेखसाहाय्यम्' पश्यन्तु। टङ्कनार्थं 'टङ्कनसाहाय्यम्' पश्यन्तु। एतावता १२,१७९ लेखाः लिखिताः सन्ति।
२०२४ एप्रिल् २५
सङ्गणकीयशब्दाः शूलयन्ति किम्? उपयुज्यताम् -आङ्ग्लसंस्कृतसङ्गणकशब्दकोशः।    
प्रमुखः लेखः
ईशोपनिषदः शान्तिमन्त्रः
ईशावास्योपनिषत् शुक्लयजुर्वेदीया उपनिषत्। उपनिषत्सरणौ ईशोपनिषत् प्रथमा वर्तते। शुक्लयजुर्वेदस्य संहितोपनिषदियम्। अष्टादशमन्त्रात्मिका विद्यते। इयम् उपनिषत् ज्ञानभक्तिकर्ममार्गाणां समन्वयम् उपदिशति। अत्रत्यः तत्त्वोपदेशः सर्वाङ्गपरिपूर्णः विद्यते। पूर्णमदः पूर्णमिदमिति शान्तिपाठः आरभ्यते। अनन्तगुण-अनन्तशक्ति-अनन्तज्ञानेन युक्तः परमात्मा सर्वसम्पूर्णः। इदं व्यक्तविश्वमपि नियमबद्धमित्यतः वस्तुतः सम्पूर्णमस्ति। (अधिकवाचनाय)
सुभाषितम्
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम्।

सुखार्थी वा त्यजेद् विद्यां विद्यार्थी वा त्यजेत् सुखम् ॥

उद्योगपर्व - ४०/६

बहु जनाः सुखेन जीवितुम् इच्छन्ति। परिश्रमं कर्तुं न इच्छन्ति। एतादृशाः विद्यां सम्पादयितुं न अर्हन्ति। सुखार्थी विद्यां प्राप्तुं न अर्हति। यतः विद्यायाः सम्पादनं परिश्रमं, निरन्तरं प्रयत्नञ्च अपेक्षते। विद्यां प्राप्तुं यः इच्छति सः सुखं त्यजेदेव।


ज्ञायते किं भवता ?

कति ऋणानि सन्ति ? तानि कानि ?

त्रीणि ऋणानि सन्ति ।
  1. देवऋणम्
  2. ऋषि-ऋणम्
  3. पितृ-ऋणम्
प्रमुखं चित्रम्
इगुवास्सुजलपातः
इगुवास्सु जलपातः (पुर्तगाली: Cataratas do Iguaçu; स्पैनिश: Cataratas del Iguazú; इगुवासु एवम् इगुवाझ् अन्यनामानि) दक्षिण-अमेरिकाभूभागस्य ब्रेजिल- अर्जेण्टिनादेशयोः सीमामध्ये प्रवहति इगुवास्सुनदी। तस्याः अनेके समूहजलपाताः सन्ति। विश्वस्य नैसर्गिक-अद्भुतेषु अन्यतमम् इति परिगणयन्ति। एते जलपाताः इगुवस्सुनदीम् उपरितनीय-इगुवास्सु एवम् अधस्तरीय-इगुवास्सु इति विभाजयन्ति। बाह्यप्रपञ्चं प्रति अस्य जलपातस्य परिचयश्रेयः बोसेल्लि नामकस्य युरोपीयस्य भवति।
विश्वविज्ञानकोशः
भाषा साहित्यं

भाषाशास्त्रम्संस्कृतम्व्याकरणम्वेदःउपनिषदः

  गणितम्

संख्याबीजगणितम्अङ्कगणितम्त्रिकोणमितिःज्यामितिःकलनम्स्थितिगणितम्भारतीयगणितम्गणितज्ञाः

शास्त्रम्

भौतिकशास्त्रम्रसायनशास्त्रम्जीवशास्त्रम्भूमिशास्त्रम्ज्योतिःशास्त्रम्

साङ्केतिकविद्या

अभिनिर्मितिःयन्त्राभिनिर्मितिःवैद्युत साङ्केतिकविद्याविद्युत्कण साङ्केतिकविद्याआकाश साङ्केतिकविद्या

भूमिशास्त्रम्

भूमिःमहाद्वीपःसागरःपर्वतःअग्निपर्व‌तःनदीसमुद्रःवनम्तडागःविपत्तिः

समाजः

समाजशास्त्रम्राष्ट्रतन्त्रम्अर्थशास्त्रम्

तत्त्वज्ञानम्

दर्शनानिनास्तिकदर्शनानिआस्तिकदर्शनानि

धर्मः

हिन्दुधर्मःइस्लाममतम्सिक्खमतम्क्रैस्तमतम्बौद्धदर्शनम्जैनदर्शनम्

इतिहासः

इतिहासःयुद्धम्चक्रवर्तिनःनागरिकता

जीवनचरितम्

जीवनचरितम्शास्त्रज्ञःशास्त्रज्ञालेखकःलेखिकाकवि:कवयत्रीसंगीतज्ञःसंगीतज्ञागायकःगायिकानर्तकःनर्तकीअभिनेताअभिनेत्री

कला संस्कृतिः च
ललितकलाकाव्यम्• सङ्गीतम्नाटकम्नाट्यम्चलचित्रम्दूरदर्शनम्अन्नम्अन्त‍‍र्जालम्

क्रीडा केली च

क्रीडाःकेलीक्रिकेट्पादकन्दुकम्चतुरङ्गम्

विकि समाजः

विकि वर्तमानम्

प्रकल्प-तथ्या:

विकिपीडिया ज्ञप्ति - विकिमीडिया - सम्पर्कः (Contact us (link to English Wikipedia)) - विचारमण्डपम् - वार्ता - Utilities (आंग्लभाशा: आवृत्ति)- मिडियाविकि सोफ्टवेर - स्थितिगणितम्


अक्षरमाला अनुक्रमणिका
फलकम्:अक्षरमाला अनुक्रमणिका
भ्रातृपरियोजनाः

विकिपीडियायाः आतिथेयत्वे विकिमीडिया फौण्टेषन् नाम लाभरहितं संघटनं कृतमस्ति। एतेन अन्येऽपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषा-परियोजनाः

आंगलेयभाषा परियोजनाः

विकिपीडिया भाषाः

विकिपीडियायाः आतिथेयत्वे विकिमीडिया फौण्टेषन् नाम लाभरहितं संघटनं कृतमस्ति। एतेन अन्येऽपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषा-परियोजनाः

आंगलेयभाषा परियोजनाः



"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Vibhijain/main&oldid=435728" इत्यस्माद् प्रतिप्राप्तम्