स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- नूतन-प्रयोक्तृ-सन्देशः (चर्चा) ०६:५५, ६ फरवरी २०१८ (UTC)

संस्कृतविकि-कार्यशाला सम्पादयतु

नमस्ते महोदय, वयम् आगामिनि मासे संस्कृतविकिपीडिया-जालस्य कार्यशालाम् आयोजनाय चिन्तयामः। यदि भवान् अपि तत्र आगच्छति, तर्हि लाभाय। कृपया वि-पत्रमाध्यमेन मां सूचयतु। अस्तु। ॐNehalDaveND ०४:२७, २९ मई २०१८ (UTC)

विकिकार्यशाला सम्पादयतु

महोदय! नमो नमः। कार्यशालायाः सूचनार्थं धन्यवादः। मम मनसि काश्चन जिज्ञासा अस्ति- - कदा भविष्यति कार्यशाला भोपालनगरे? - कियत् दिनांक पर्यन्तम् प्रचलिष्यति? - समयः कः? - कार्यशालार्थं कियत् समयः निर्धारितः? - भोपाले कुत्र भवष्यति ? Ashish Dave (चर्चा) ०४:५७, २९ मई २०१८ (UTC)

सर्वं सूचयामि। परन्तु अत्र चर्चा करणेन समयः गच्छति। पश्चात् सम्यक् परिचयः अपि न भवति। अतः वि-पत्रमाध्यमेन मम कृते सन्देशं प्रेषयतु। पश्चात् विस्तारेण चर्चां कर्तुं शक्नुवः। अस्तु। ॐNehalDaveND ०९:३४, २९ मई २०१८ (UTC)


Firstly I want to say that you are doing a magnificent job on editing Sanskrit Wikipedia. Well done!!

I reckon a scholar like you must have mastered the Sanskrit.

I have a proposition, as you have evidently mastered this beautiful language, I think you can put a Professional Sanskrit course on some online learning website like Udemy.com with a **price tag**.

Take a look at this course on udemy (udemy is quite famous amongst online learners like me):- https://www.udemy.com/selenium-real-time-examplesinterview-questions/ This instructor has 61,541 students and each student has paid 800 rupees. You do the maths on how much money he has procured from this 50+ hour course.

I hope that you will rise to this challenge and put a professional-50+ hour Sanskrit course there. I like many are waiting for a GOOD Sanskrit course which would takes us from novice to ninja level. शिव साहिल (चर्चा) १३:३७, २४ फरवरी २०१९ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Ashish_Dave&oldid=442370" इत्यस्माद् प्रतिप्राप्तम्