स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

Evolution-tasks.svg  विकिपीडियायाः परिचयः


Crystal Clear app kservices.png  देवनागरीलिप्या कथं लेखनीयम्?


Crystal Clear app personal bt3.png  नवागतेभ्यः परिचयः


Wiki Monitoring Team logo.svg  स्वशिक्षा


Email-logo.png वि-पत्र-पञ्जीकरणं करोतु


-- ॐNehalDaveND १५:४९, ६ नवेम्बर् २०२१ (UTC)उत्तर दें[उत्तर दें]

Contact me if you need help and Keep editing.संपादित करें

नमस्ते मया भवतः कार्यं दृष्टम्। भवान् योग्यतया सम्पादनं करोति। यदि विकिपीडिया-सम्बद्धा काऽपि सहायता अपेक्षते, तर्हि कृपया मम चर्चापृष्ठे लिखतु। एतत् कार्यं संस्कृतहिताय, अतः यथाशक्तिः अग्रे सरतु। अहं प्रशिक्षणाय, मार्गदर्शनाय च सर्वदा उपलब्धः भवामि। अस्तु। शुभकामनाः।ॐNehalDaveND ११:५८, १ जनवरी २०२२ (UTC)उत्तर दें[उत्तर दें]

नमस्ते महोदय​।
भवतः हितवचनेन प्रमुदितोऽहम्। संस्कृतानुवादक्षेत्रे इदमिदानीं यथाशक्तिः यथामतिः च बालपादौ स्थापयन्नस्मि। भवत्सदृशानां ज्येष्ठानां मार्गदर्शनम् आवश्यकम्। कृपया मया अनूदितानि कतिचन लिखनानि परिशील्य दोषाः सन्ति चेत् सूच्यन्ताम्।
धन्यवादाः। Bharath Nagaraj Rao (चर्चा) १३:२८, १ जनवरी २०२२ (UTC)उत्तर दें[उत्तर दें]