श्लोकः सम्पादयतु

 
गीतोपदेशः
समदुःखसुखस्वस्थः समलोष्टाश्मकाञ्चनः।
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ २४ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य चतुर्विंश्सतितमः(२४) श्लोकः ।

पदच्छेदः सम्पादयतु

समदुःखसुखस्वस्थः समलोष्टाश्मकाञ्चनः तुल्यप्रियाप्रियः धीरः तुल्यनिन्दात्मसंस्तुतिः ॥ २४ ॥

शब्दार्थः सम्पादयतु

श्लोकसङ्ख्या २५ द्रष्टव्या ।

अर्थः सम्पादयतु

श्लोकसङ्ख्या २५ द्रष्टव्या ।


सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=समदुःखसुखस्वस्थः...&oldid=418857" इत्यस्माद् प्रतिप्राप्तम्