सम्पूर्णानन्द संस्कृत विश्वविद्यालयः

Kameshwar Singh Darbhanga Sanskrit University
(सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयः इत्यस्मात् पुनर्निर्दिष्टम्)

सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयः एकः संस्कृतविश्वविद्यालयः अस्ति । अयं विश्वविद्यालयः भारतस्य उत्तरप्रदेशस्य वाराणस्यां वर्तते । विशेषतः संस्कृताध्ययनाय सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य संरचना कृता । संस्कृतविषये उच्चशिक्षायाः अवसरः एतया संस्थया कल्प्यते । अत्र नैके विद्वांसः संस्कृतस्याध्ययनं कृत्वा अधुना विविधेषु पदेषु विश्वविद्यालयस्य गौरवम् अग्रे सारयन्तः सन्ति। वर्तमानसमये अस्य विश्वविद्यालयस्य मान्याः कुलपतयः प्रो0 हरेरामत्रिपाठिनः वर्तन्ते।

सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयः
सञ्चिका:विश्वविद्यालयः
ध्येयवाक्यम् विद्ययाेsमृतमश्नुते
स्थापनम् १७९१
प्रकारः साधारणम्
उपकुलपतिः प्रो0 हरेराम त्रिपाठी
अवस्थानम् वाराणसी, उत्तरप्रदेशराज्यम्, भारतम्
क्षेत्रम् नागरिकम्
अनुमोदनम् यू0 जी0 सी0
जालस्थानम् www.ssvv.ac.in

विभागाः सम्पादयतु

अस्मिन् विश्वविद्यालये नैके विभागाः सन्ति।

क्रीडाङ्गणम् सम्पादयतु

अत्र एकं सुदीर्घं क्रीडाङ्गणं वर्तते यत्र सर्वे छात्राः विविधाः क्रीडाः स्पर्धाश्च क्रीडन्ति।

पुस्तकालयः सम्पादयतु

दशलक्ष्याधिकगृन्थयुतः सरस्वतीभवनपुस्तकालयः अस्मिन् विश्वविद्यालये छात्रामध्यनाय महदुपकरोति।

सम्बद्धाः लेखाः सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

* https://hi.wikipedia.org/wiki/सरस्वती_भवन_पुस्तकालय