आढ्योऽभिजनवानस्मि...

(१६.१५ आढयोऽभिजनवान् इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ १५ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य पञ्चदशः(१५) श्लोकः ।

पदच्छेदः सम्पादयतु

आढ्यःअभिजनवान् अस्मि कः अन्यः अस्ति सदृशः मया यक्ष्ये दास्यामि मोदिष्ये इति अज्ञानविमोहिताः ॥

अन्वयः सम्पादयतु

श्लोकः द्रष्टव्यः - १६.१६ अनेकचित्तविभ्रां

शब्दार्थः सम्पादयतु

श्लोकः द्रष्टव्यः - १६.१६ अनेकचित्तविभ्रां

अर्थः सम्पादयतु

श्लोकः द्रष्टव्यः - १६.१६ अनेकचित्तविभ्रां

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=आढ्योऽभिजनवानस्मि...&oldid=418459" इत्यस्माद् प्रतिप्राप्तम्