१८९८ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः सम्पादयतु

जनवरी-मार्च् सम्पादयतु

अस्मिन् वर्षे जनवरिमासस्य २८ तमे दिनाङ्के निवेदिता भारतं प्राप्तवती ।

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

अज्ञाततिथीनां घटनाः सम्पादयतु

अस्मिन् वर्षे इटालीदेशीयः विज्ञानी केमिल्लो गोल्जि नामकः कोशेषु "गोल्जि आपरेटर्" नामकक्क् सूक्ष्मभागं संशोधितवान् ।
अस्मिन् वर्षे जर्मनीदेशीयः विज्ञानी बियेर् नामकः कशेरुके दानस्य निश्चेतनौषधं संशोधितवान् ।

जन्मानि सम्पादयतु

अस्मिन् वर्षे भारतदेशस्य तमिळ्नाडुराज्ये प्रसिद्धः भारतीयः भौतविज्ञानी कृष्णन् के एस् जन्म प्राप्नोत् ।

जनवरी-मार्च् सम्पादयतु

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अस्मिन् वर्षे जुलै-मासस्य ४ दिनाङ्के भारतदेशस्य पञ्जाब्-राज्यस्य "सियाल्कोट्" इत्यत्र भारतस्य भूतपूर्वः प्रधानमन्त्री, स्वातन्त्र्ययोद्धा, राजकीयनेता, भारतरत्नविभूषितः गुल्जारीलालनन्दा जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर् सम्पादयतु

निधनानि सम्पादयतु

अस्मिन् वर्षे संस्कृतरूपकेषु अन्यतमस्य "अक्षयपात्रव्यायोगः" इत्यस्य रचयिता करुत्तपाऱ दामोदरन् नम्पूतिरि इहलोकम् अत्यजत् ।

जनवरी-मार्च् सम्पादयतु

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

बाह्य-सूत्राणि सम्पादयतु

Calendopedia

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=१८९८&oldid=411541" इत्यस्माद् प्रतिप्राप्तम्