लभन्ते ब्रह्मनिर्वाणम्...
(५.२५ लभन्ते ब्रह्मनिर्वां... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः संपादित करें
- लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
- छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य पञ्चविंशतितमः (२५) श्लोकः ।
पदच्छेदः संपादित करें
लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥'
अन्वयः संपादित करें
क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ऋषयः ब्रह्मनिर्वाणं लभन्ते ।
शब्दार्थः संपादित करें
- क्षीणकल्मषाः = नष्टपापाः
- छिन्नद्वैधाः = अपगतसंशयाः
- यतात्मानः = जितेन्द्रियाः
- सर्वभूतहिते = सर्वभूतसुखे
- रताः = आसक्ताः
- ऋषयः = मुनयः
- ब्रह्मनिर्वाणम् = मोक्षम्
- लभन्ते = प्राप्नुवन्ति ।
अर्थः संपादित करें
येषां पापानि विनष्टानि सन्ति, संशयाः च विनष्टाः, चित्तं च नियन्त्रितम् अस्ति, ये सर्वभूतानां हिते रताः सन्ति ते ब्रह्मवेत्तारः ऋषयः मोक्षं प्राप्नुवन्ति ।
शाङ्करदर्शनम् संपादित करें
किंच लभन्ते ब्रह्मनिर्वाणं मोक्षमृषयः सम्यग्दर्शिनः समन्यासिनः क्षीणपापादिदोषाश्छन्नद्वैधाश्छन्नसंशया यतात्मानः संयतेन्द्रियाः सर्वभूतहिते रताः सर्वेषांरभूतानां हित आनुकूल्ये रता अहिंसका इत्यर्थः।।25।।
|
सम्बद्धाः लेखाः संपादित करें
बाह्यसम्पर्कतन्तुः संपादित करें
विकिमीडिया कॉमन्स् मध्ये लभन्ते ब्रह्मनिर्वाणम्... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम् संपादित करें
अधिकवाचनाय संपादित करें
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च