ते तं भुक्त्वा स्वर्गलोकं...

भगवद्गीतायाः श्लोकः ९.२१
(९.२१ ते तं भुक्त्वा .... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ २१ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य एकविंशतितमः(२१) श्लोकः ।

पदच्छेदः सम्पादयतु

ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति एवं त्रयीधर्मम् अनुप्रपन्नाः गतागतं कामकामा लभन्ते ॥ २१ ॥

अन्वयः सम्पादयतु

ते तं विशालं स्वर्गलोकं भुक्त्वा पुण्ये क्षीणे (सति) मर्त्यलोकं विशन्ति । एवं त्रयीधर्मम् अनुप्रपन्नाः कामकामाः गतागतं लभन्ते ।

शब्दार्थः सम्पादयतु

ते = ते मानवाः
विशालम् = विपुलम्
तम् = प्रसिद्धम्
स्वर्गलोकम् = स्वर्गभुवनम्
भुक्त्वा = अनुभूय
पुण्ये = सत्कर्मजन्यफलविशेषे
क्षीणे = विनष्टे सति
मर्त्यलोकम् = मानवलोकम्
विशन्ति = प्रविशन्ति ।
एवम् = इत्थम्
त्रयीधर्मम् = वेदत्रयधर्मम्
अनुप्रपन्नाः = प्राप्ताः
कामकामाः = भोगवस्तूनि
इच्छन्तः
गतागतम् = यातायातम्
लभन्ते = प्राप्नुवन्ति ।

अर्थः सम्पादयतु

ते च वेदत्रयविदः विशाले तस्मिन् स्वर्गलोके कञ्चित् कालं सुखम् अनुभूय पुण्ये क्षीणे सति इमं लोकम् आगच्छन्ति । पुनरपि वैदिकमार्गम् अनुसरन्तः भोगान् अपेक्षमाणाः स्वर्गं गच्छन्ति । ततः पुण्ये क्षीणे सति ततः प्रत्यागच्छन्ति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु