निर्विचारवैशारद्येऽध्यात्मप्रसादः (योगसूत्रम्)

(1.47 निर्विचारवैशारद्येऽध्यात्मप्रसादः… इत्यस्मात् पुनर्निर्दिष्टम्)


सूत्रसारः सम्पादयतु

व्यासभाष्यम् सम्पादयतु

अशुद्ध्यावरणमलापेतस्य प्रकाशात्मनो बुद्धिसत्वस्य रहस्तमोभ्यामनभिभूतः स्वच्छः स्थितिप्रवाहो वैसारद्यम् । यदा निर्विचारस्य समाधेः वैशारद्यमिदं जायते, तदा योगिनो भवत्यध्यात्म प्रसादो भूतार्थविषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः । तथा च उक्तं -

प्रज्ञाप्रसादमारुह्य अशोच्यह्शोचतो जनान् ।
भूमिष्ठानिव शैलस्थः सर्वान् प्राज्ञोनुपश्यति ॥ ४७॥

सम्बद्धाः लेखाः सम्पादयतु

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः सम्पादयतु

उद्धरणम् सम्पादयतु

अधिकवाचनाय सम्पादयतु

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine