लक्ष्मिनरसिम्हः चरिः
— Wikipedian —
Payal Jhawar
मम छायाचित्रः
नाम पायल् झवर्
जन्म पायल्
१९ अप्रिल् १९९७
बङलोरे, कर्नतक
वास्तविकं नाम पायल् झवर्
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
निवासः बङलोरे
भाषा कन्नद, एङ्लिष्, हिन्दि, तेल्गुए, तमिल्
देशजातिः भारतीयः
विद्या उद्योगः च
जीविका छात्रः
विद्या बि.कोम्(होनोर्स्)
प्राथमिक विद्यालयः फ़्लोरेन्स्
विद्यालयः फ़्लोरेन्स्
महाविद्यालयः क्राइस्ट वर्श्विद्यालये, बेंगलुरू
विश्वविद्यालयः क्राइस्ट वर्श्विद्यालये, बेंगलुरू
रुचयः, इष्टत्मानि, विश्वासः
रुचयः संगीत श्रवणम्, पुस्तक पठनम्
धर्मः हिन्धु
राजनीतिः स्वतंत्र
चलच्चित्राणि मनोरंजनाय (तेलुगु-खलेज, बिल्ल, बाहुबलि)
पुस्तकानि बहवः (नूतनवाचन पुस्तकानि - सॅपियन्स, द ट्विस्टेड् (आंग्लम्) केएनवाइ पतंजलि साहित्य (तेलुगु))
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) payal1904jhawar@gmail.com
फ़्एसबुक Payal Jhawar
    मम नाम पायल झंवर । अहं अप्रैल मासस्य एकोनविंशति दिने १९९७ तमे वर्षे हैदराबाद नाम् नगरे जातः। मम पिता नारायणदास झंवर,

माता नाम ललिता झंवर तथा आत्मजा माधुरी झंवर । मम पिता वणिकः अस्ति तथा माता गृहिणि अस्ति। मम आत्मजा गणकयन्त्रक्षेत्रे कार्यं करोति। अहं क्रैस्त विश्वविद्यालये पदवीपूर्वशिक्षणं पठामि। मया वाणिज्य क्षेत्रे अत्यन्त आसक्तिः अस्ति। अहं पदवीपूर्व शिक्षानन्तरं एम् बी ए कर्तुम् इच्छामि। मम् अभिरुचिः पुस्तक पठनं, क्रीडा क्रीडनं च अस्ति। अहं फ्लोरेन्स् शाला, क्रैस्त कालेज् च अध्ययनम् अकरोत्।

     मम प्रिय अध्यापिका पार्वती। सा वयं संस्कृत भाषा उपदिशति । तया कर्तव्यपरता,श्रध्दा च आदर्शप्रायाः अभवन् ।मम प्रिय भाषा संस्कृतम् अस्ति ।विश्वभाषासु संस्कृतमेव अधीकं वैग्नानिकं वर्तते । संस्कृतभाषा वयं भारतस्य संस्कृतिः ग्नातुम् सहायं करोति । अतः संस्कृतं मम प्रिय भाषा। भाषासु मुख्या, मधुरा, दिव्या गीर्वाणभारती। अहं बेङ्गलुरु नगरे वसामि ।अत्र वातावरणः अत्यन्तं शीतलं अस्ति।
     अहं गुणाढ्यस्य कथासरित्सागरः पठामि ।कथासरित्सागरः गुणाढ्यस्य बृहत्कथाधारेण सोमदेवेन विरचितः अस्ति ।ग्रन्थेऽस्मिन् कथाः लम्बकेषु उपनिबध्दाः। अस्मिन् कथापीठं ,कथामुखं ,लावाणकः इत्यादयः अष्टादश लम्बकाः वर्तन्ते ।कथासरित्सागरे तृतीयलावाणकलम्बकस्य प्रथमे तरङ्गे अयं भागः वर्तते । भारतस्य कीर्तिं सर्वत्र हरढनमेव् मम जीवनस्य उद्देशं अस्ति।
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Payal_Jhawar&oldid=358180" इत्यस्माद् प्रतिप्राप्तम्