भारतीयसंस्कृतिः सम्पादयतु

भारतं एशिया महाद्वीपे दक्षिणे एक: महत्वपूर्णदेश: अस्ति। एतद् विश्वस्य विशाल: गणतन्त्रदेश:। अस्य जनसङ्‌ख्या ११० क्टोटी| भाषा: शताधिकाः।भारतीयसंस्कृतिः तु भारतीयानां संस्कृतिः भवति । कः भारतीयः इति प्रथमतया ज्ञातव्यम् । भारतस्य अथवा हिन्दुस्थानस्य विषये बार्हस्पत्यसंहितायाम् एवम् उक्तमस्ति “हिमालयात्स मारभ्य यावत् इन्दुसरोवरम् । तं देवनिर्मितं देशं हिन्दुस्थानं प्रचक्षते” इति । श्रीविष्णुमहापुराणे तु एवं प्रोक्तम् “उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद् भारतं नाम भारती यत्र सन्ततिः” इति । अतः विविधाः भाषाः वदन्ति चेत् अपि विविधान् वेशान् धरन्ति चेदपि भारतदेशे सर्वे भारतीयाः भवन्ति ।

इदानीं का नाम संस्कृतिः इति ज्ञातव्यम् । मातापितृभ्यां बोधनात् गुरूणां सकाशात् च यः संस्कारः आयाति, ज्येष्ठानां जीवनक्रमं दृष्ट्वा यः संस्कारः उदेति, अध्ययनात् यः संस्कारः आयाति – एते सर्वे आगत्य काचन मानसस्थितिः संपन्ना भवति । सा मानसस्थितिरेव संस्कृतिः । सर्वसंस्कारस्य फलं संस्कृतिः भवति ।

इयं भारतीयसंस्कृतिः तु अतिप्राचीना । आवेदकालात् तस्य परम्परा आगता । भारतीयसंस्कृतेः आधारः वेदः एव । वेदऋषयः अस्माकं जीवनस्य लक्ष्यं किम्, अस्माभिः किं करणीयं, कथं करणीयम् इत्यादिविषयेषु विचारं कृत्वा अस्माभिः सनातनधर्मस्य आचरणं करणीयं इति बोधितवन्तः । अतः भारतं तु लोकगुरुः भवति । “एतद्देशप्रसूतस्य सकाशादग्रजन्मनः। स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवः” इति मनुस्मृत्यां कथितमस्ति । जीवनस्य लक्ष्यं ज्ञातुं च सिद्धिं प्राप्तुं च सर्वे जनाः भारतं प्रति आगच्छन्ति । अपि च अस्माकं संस्कृतिम् आचरन्ति ।

 

भारतीयसंस्कृतेः वैशिष्ट्यं तस्याः अतीव उदारता । धार्मिकविषये अपि उदारता अस्ति । अनेके देवाः अस्माभिः पूजिताः । तथापि अनेकासां देवतानां एकात्मरूपः परमात्मा एकः एव इति मन्यन्ते । परमात्मनः विविधशक्तयः एव इतराः देवताः । “एकं सत् विप्राः बहुधा वदन्ति” इति तेषाम् अभिप्रायः । अस्माकं संस्कृतेः दृष्ट्या देवतानां मध्ये ज्येष्ठत्व-कनिष्ठत्व-भावः नास्ति । मानवानां कृते अपि भेदभावना न । सर्वजीवराशिष्वपि आत्मा समानः एव इति मन्यन्ते । सूत्ररूपेण अस्य भारतीयसंस्कृतेः सङ्ग्रहः एवं कर्तुं शक्यते – "वैविध्ये एकता” अथवा “विविधतायाम् एकता” इति ।

भारतीयसंस्कृत्यां विविधोत्सवाः आचर्यमाणाः सन्ति । ते वैयक्तिकस्तरः सामाजिकस्तरः इति स्तरद्वये माहात्म्यं भजन्ते । वैयक्तिकस्तरे गृहे सर्वे मिलित्वा देवपूजनं कुर्वन्ति । तदनन्तरं सामाजिकस्तरे पश्यामश्चेत् सर्वे मित्रबान्धवैः मिलित्वा, उत्सवस्य शुभसंदेशं दत्त्वा, ज्येष्ठानां नमस्कारादिकं कृत्वा, भक्षणानि संविभज्य प्रत्युपकारभावेन आनन्देन च उत्सवान् आचरन्ति ।

प्रकृत्यनुरोधेन एव भवति अस्माकं भारतीयसंस्कृतिः । न तु प्रकृतिविरोधेन । महिलाः गृहं परितः रङ्गवल्ली इति रसात्मकं चित्रं यत् लिखन्ति तेन तेषां आनन्दः भवति । तत् क्षुद्रजन्तूनां भोजनमपि भवति । एतादृशम् आत्मोद्धरणाय अन्येषां हिताय च क्रियमाणानि कार्याणि भारतीयसंस्कृत्यां अन्तर्भवन्ति ।

अतिथि देवो भव” इति न केवलं भारतीयानां कृते, परन्तु अन्यदेशीयानां कृते अपि मित्रभावं संदर्शयन्ति । “वसुदैव कुदुम्बकम्” इति विचारः भारतीयानां उदारतां प्रदर्शयति । “माता च पार्वती देवी पिता देवो महेश्वरः। बान्धवा: शिवभक्ताश्च स्वदेशो भुवनत्रयम्” इति सर्वलोकसमत्वं प्रतिपादितम् ।

एतादृशोन्नतसंस्कृतियुक्तदेशः अस्माकं भारतदेशः । अत्र भारतदेशे जन्म प्राप्तिः अस्माकं सौभाग्यमेव । वन्दे भारतमातरम्

— Wikipedian —
 
preethi
https://commons.wikimedia.org/wiki/File:Preethi_niharika.jpg
जन्म प्रीथि निहरिका
१०-०३-२००१
नरसिपत्नम्
राष्ट्रियत्वम् इन्दिअन्
देशः इन्दिअ
निवासः एअस्त गोदवरि
भाषा तेलुगु
विद्या उद्योगः च
जीविका विद्यर्धि
विद्या विद्योपाधि1st year
प्राथमिक विद्यालयः सरन्या
विद्यालयः स्रि छैतन्या
महाविद्यालयः स्रि छैतन्या अचदेम्यी
विश्वविद्यालयः क्रिस्त्
रुचयः, इष्टत्मानि, विश्वासः
रुचयः गुटिकापात,नटन
धर्मः हिन्दु
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) preethiniharika.karuturi@gmail.com

भारतीयसंस्कृतिः सम्पादयतु

भारतं एशिया महाद्वीपे दक्षिणे एक: महत्वपूर्णदेश: अस्ति। एतद् विश्वस्य विशाल: गणतन्त्रदेश:। अस्य जनसङ्‌ख्या ११० क्टोटी| भाषा: शताधिकाः।भारतीयसंस्कृतिः तु भारतीयानां संस्कृतिः भवति । कः भारतीयः इति प्रथमतया ज्ञातव्यम् । भारतस्य अथवा हिन्दुस्थानस्य विषये बार्हस्पत्यसंहितायाम् एवम् उक्तमस्ति “हिमालयात्स मारभ्य यावत् इन्दुसरोवरम् । तं देवनिर्मितं देशं हिन्दुस्थानं प्रचक्षते” इति । श्रीविष्णुमहापुराणे तु एवं प्रोक्तम् “उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद् भारतं नाम भारती यत्र सन्ततिः” इति । अतः विविधाः भाषाः वदन्ति चेत् अपि विविधान् वेशान् धरन्ति चेदपि भारतदेशे सर्वे भारतीयाः भवन्ति ।

इदानीं का नाम संस्कृतिः इति ज्ञातव्यम् । मातापितृभ्यां बोधनात् गुरूणां सकाशात् च यः संस्कारः आयाति, ज्येष्ठानां जीवनक्रमं दृष्ट्वा यः संस्कारः उदेति, अध्ययनात् यः संस्कारः आयाति – एते सर्वे आगत्य काचन मानसस्थितिः संपन्ना भवति । सा मानसस्थितिरेव संस्कृतिः । सर्वसंस्कारस्य फलं संस्कृतिः भवति ।

इयं भारतीयसंस्कृतिः तु अतिप्राचीना । आवेदकालात् तस्य परम्परा आगता । भारतीयसंस्कृतेः आधारः वेदः एव । वेदऋषयः अस्माकं जीवनस्य लक्ष्यं किम्, अस्माभिः किं करणीयं, कथं करणीयम् इत्यादिविषयेषु विचारं कृत्वा अस्माभिः सनातनधर्मस्य आचरणं करणीयं इति बोधितवन्तः । अतः भारतं तु लोकगुरुः भवति । “एतद्देशप्रसूतस्य सकाशादग्रजन्मनः। स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवः” इति मनुस्मृत्यां कथितमस्ति । जीवनस्य लक्ष्यं ज्ञातुं च सिद्धिं प्राप्तुं च सर्वे जनाः भारतं प्रति आगच्छन्ति । अपि च अस्माकं संस्कृ

 

तिम् आचरन्ति ।

भारतीयसंस्कृतेः वैशिष्ट्यं तस्याः अतीव उदारता । धार्मिकविषये अपि उदारता अस्ति । अनेके देवाः अस्माभिः पूजिताः । तथापि अनेकासां देवतानां एकात्मरूपः परमात्मा एकः एव इति मन्यन्ते । परमात्मनः विविधशक्तयः एव इतराः देवताः । “एकं सत् विप्राः बहुधा वदन्ति” इति तेषाम् अभिप्रायः । अस्माकं संस्कृतेः दृष्ट्या देवतानां मध्ये ज्येष्ठत्व-कनिष्ठत्व-भावः नास्ति । मानवानां कृते अपि भेदभावना न । सर्वजीवराशिष्वपि आत्मा समानः एव इति मन्यन्ते । सूत्ररूपेण अस्य भारतीयसंस्कृतेः सङ्ग्रहः एवं कर्तुं शक्यते – "वैविध्ये एकता” अथवा “विविधतायाम् एकता” इति ।

भारतीयसंस्कृत्यां विविधोत्सवाः आचर्यमाणाः सन्ति । ते वैयक्तिकस्तरः सामाजिकस्तरः इति स्तरद्वये माहात्म्यं भजन्ते । वैयक्तिकस्तरे गृहे सर्वे मिलित्वा देवपूजनं कुर्वन्ति । तदनन्तरं सामाजिकस्तरे पश्यामश्चेत् सर्वे मित्रबान्धवैः मिलित्वा, उत्सवस्य शुभसंदेशं दत्त्वा, ज्येष्ठानां नमस्कारादिकं कृत्वा, भक्षणानि संविभज्य प्रत्युपकारभावेन आनन्देन च उत्सवान् आचरन्ति ।

प्रकृत्यनुरोधेन एव भवति अस्माकं भारतीयसंस्कृतिः । न तु प्रकृतिविरोधेन । महिलाः गृहं परितः रङ्गवल्ली इति रसात्मकं चित्रं यत् लिखन्ति तेन तेषां आनन्दः भवति । तत् क्षुद्रजन्तूनां भोजनमपि भवति । एतादृशम् आत्मोद्धरणाय अन्येषां हिताय च क्रियमाणानि कार्याणि भारतीयसंस्कृत्यां अन्तर्भवन्ति ।

अतिथि देवो भव” इति न केवलं भारतीयानां कृते, परन्तु अन्यदेशीयानां कृते अपि मित्रभावं संदर्शयन्ति । “वसुदैव कुदुम्बकम्” इति विचारः भारतीयानां उदारतां प्रदर्शयति । “माता च पार्वती देवी पिता देवो महेश्वरः। बान्धवा: शिवभक्ताश्च स्वदेशो भुवनत्रयम्” इति सर्वलोकसमत्वं प्रतिपादितम् ।

एतादृशोन्नतसंस्कृतियुक्तदेशः अस्माकं भारतदेशः । अत्र भारतदेशे जन्म प्राप्तिः अस्माकं सौभाग्यमेव । वन्दे भारतमातरम्


ममविषये सम्पादयतु

मम नाम प्रीती निहारिका| मम पितरौ श्रीनिवास:|मम पता वार्त्तिक| मम् माता सुजाथ:|मम माता गृहुणि| मया कोडपि सहोदरा: नास्ति| नास्ति कोडपि भगिन्या|मम गृहे त्रीणी जना: वसन्ति|गायथ्रि मम प्रिय सह्रुदा:| मम मातृभाषाअ तेलुगु|अहम् हैदराबाद नगरे जीवयति|एककक्षो दाशभ्या दशकक्षातापरं चैतन्या शाले अधीता|अहं विद्यामये प्रथम तथा द्वितीया स्तरे उत्तीर्ण: अभवती स्म|अधुना अहम् क्रिस्त विश्वविद्यालय॓ उपअधि पठामि|अहं कलां पठामि|अत्रं विश्वविद्यालय बहुनि मित्रा: अस्ति| प्रिय अध्यापक लक्ष्मी|अहम् खो-खो बहु क्रिडा क्रिडने बहु रोचति|मया प्रणिनां बहु रोचत|तद प्रणिनां सह क्रिडनं समय व्यवह व्यवहरितुं बहु सदृश|भरतिय व्यवहारदण्डधराधिपति सेवा भवितुम इच्छमि|

ममअभिरुचि सम्पादयतु

अहम् संस्कृतभाषा बहु रोचते संस्कृतं पठामि|संस्कृतात् ऋते गीतायाः मूलार्थः न ज्ञायते|संस्कृत बहु प्रचीन भाषा भवती काञ्चित् भारतीयभाषां जानाति चेत् संस्कृतं बहु सुलभम् एव|संस्कृतात् ऋते गीतायाः मूलार्थः न ज्ञायते|वयम् एतद् भाषां प्रतिदिन व्यावहारे न करिष्यते अत: रूक्ष भवाति|यदि वयम् संस्कृत भाषेव वदनीय आस्ति।एतत् बहु सुन्दर भाषा। विद्यालये मम द्वितिया भाषा संस्कृतमास्ति परन्तु अहम् संस्कृत: अवगच्छति|नूनम् दिवस संस्कृता कतिचन परिग्रह।अस्माकम् उपन्यासकी बहु कष्टकाव्य अपि सुलभरुपेण पाठयति।भवानि एतद् अपि वदति संस्कृत भाषा ज्ञानेन साहित्य पद्यानि अनेक पण्डितैः विरचित उत्तम ग्रन्यान अभ्यासियितुं शक्यते।

परीविद्या सम्पादयतु

विद्या भॊगकरी अस्ति यश: सुखकारी भवतिविद्या विहीन: धनवानपि निर्धनःमन्यते | विद्यया मनुष्य: धनं आप्नोति। धनात् सर्वाणि सुखानि लभते।विद्या अधुना युगे अत्यावश्यकं अस्ति।विद्यया मनुष्या:सर्वश्रेष्ठा: भवन्ति।विद्या अज्ञानान्धकारं दूरी करोति।मानव जीवने विद्या श्रेष्ठा सर्वप्रधाना अस्ति । विद्यया ज्ञाने वृद्धि: भवति । विद्या विनयं ददाति । विद्या विहीन: नर: पशुभि: समान: ।सर्वद्रव्येषु विद्या सर्वश्रेष्ठं धनं अस्ति ।विदेशेषु अपि विद्या एव बन्धु: अस्ति ।विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम्विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥

प्रकृति सम्पादयतु

अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते । इत्युक्ते मनुष्यो यत्र निवसति, यत् खादति, यत् वस्त्रं धारयति, यज्जलं पिबति यस्य पवनस्य सेवनं करोति,तत्सर्वं पर्यावरणम् इति शब्देनाभिधियते। अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते। यज्जलं यश्च वायुः अद्य उपलभ्यते, तत्सर्वं मलिनं दूषितं च दृश्यते अथवा भारतस्य राजधानी अस्ति। पर्यावरणम् पश्यतु। भारतस्‍य राज्येषु अन्यतमम् अस्ति । पर्यावरणम् भारतदेशस्य राजधानी विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । पर्यावरणम् एषा भारतस्य तृतीया बृहती नगरी वर्तते । इत्यपि विश्रुता इयं नगरी पाचीनकाले हस्तिनापुरमिति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया एव ।पर्यावरणम् मुगलवंशीयानां चक्रवार्तिनां तथा आङ्गलानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा अधुनापि भारतीयगणराज्यस्य राजधनीपदमलङ्करोति ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Preethi1830790&oldid=446636" इत्यस्माद् प्रतिप्राप्तम्