स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


- शुभा (चर्चा) ०४:२७, १३ सप्तम्बर् २०१३ (UTC)

धन्यवादान् व्याहरामि - प्रतिमा (चर्चा) १०:४०, १४ फ़ेब्रुवरि २०१४ (UTC)

छवि चित्र एवं अन्याषु उर्ध्वभरण सम्पादयतु

प्रिय सम्पादिका, नमस्कार। भवति बहबः छवि चित्राणि उर्ध्वभरणकृतो अहम् पश्य। चित्राणि, चलचित्राणि, अन्याषु दृश्य सामग्रीनाम् विकिमीडिया सामान्ये (Wikimedia Commons) उर्ध्वभरण कृत्वा प्रचलनम् वर्तते। भद्रं व विकिमीडिया सामान्ये तत् सामग्रीनाम् उर्ध्वभरण कृत्वा वहबाः भाषाषु विकिपीडिया तस्य प्रयोजनम् कृतम् सक्यते। भवति कृपयाः इतः गच्छतु। संशयः अस्ति चेत् पृच्छन्तु! --Ganesh Paudel (चर्चा) ०९:३३, १४ फ़ेब्रुवरि २०१४ (UTC)

बहवः धन्यवादाः । प्रतिमा (चर्चा) १०:४०, १४ फ़ेब्रुवरि २०१४ (UTC)

विचारमण्डपम् सम्पादयतु

अत्र स्वीयः अभिप्रायः लिख्यताम् इति निवेद्यते । - Shubha (चर्चा) ०५:०८, ३ मार्च् २०१४ (UTC)उत्तर दें

ज्ञ त्र क्ष श्र इत्येषां कृते short key..... सम्पादयतु

https://sa.wikipedia.org/wiki/विकिपीडिया:विचारमण्डपम्_(तान्त्रिककार्यम्)#.E0.A4.9C.E0.A5.8D.E0.A4.9E_.E0.A4.A4.E0.A5.8D.E0.A4.B0_.E0.A4.95.E0.A5.8D.E0.A4.B7_.E0.A4.B6.E0.A5.8D.E0.A4.B0_.E0.A4.87.E0.A4.A4.E0.A5.8D.E0.A4.AF.E0.A5.87.E0.A4.B7.E0.A4.BE.E0.A4.82_.E0.A4.95.E0.A5.83.E0.A4.A4.E0.A5.87_short_key..... अत्र स्वाभिप्रायं ददातु । NehalDaveND (✉✉) ०५:४७, १७ मई २०१४ (UTC)

लेखस्य शीर्षकम् सम्पादयतु

सं-वकि-जालस्थानं जनसामान्यानाम् उपयोगाय । संस्कृतसंवर्धनम् अस्माकं लक्ष्यम् अस्ति । अतः वयम् अत्र योजकत्वेन स्वेच्छया कार्यं कुवन्तः स्मः । परन्तु यदि सं-विकि-जालस्थानस्य नीतिप्रक्रियायां वयं भागं न वहामः चेत्, नवागन्तुकेभ्यः भ्रमाः उद्भवन्ति । नीतेः अभावात् पुरातनाः स्वच्छन्दतया निर्णयान् स्वीकुर्वन्ति । तेन सं-वकि-जालस्थानस्य अधिकृततायाः विषये प्रश्नार्थचिह्नं भविष्यति । अतः अहं विनतिं कुर्वन् अस्मि यत्, "विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#लेखस्य शीर्षकम् एत्यत्र नीतिप्रक्रियायां भागम् ऊह्य स्वदायित्वस्य वहनं कुर्वन्तु" इति । NehalDaveND (✉✉) ११:२५, २० जुलाई २०१४ (UTC)