स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


ॐNehalDaveND ११:३४, १५ अप्रैल २०१५ (UTC)

हार्दिकं अाभारम् । सम्पादयतु

संस्कृतं देवभाषास्ति वेदभाषास्ति संस्कृतम् । प्राचीनज्ञान भाषा च संस्कृतं भद्रमण्डनम् ।। एतत् सदूक्तिमनुसराम्यहम् । Komal Prasad Pokharel (चर्चा) ११:५४, १५ अप्रैल २०१५ (UTC)

नमस्ते...Komal Prasad Pokharel स्वागतं संस्कृतविकिपीडियाजालस्थाने । डिजिटल-संस्कृतं संस्कृतोत्थानाय लाभप्रदं भवति, अतः भवता/भवत्या संस्कृतविकिपीडियाजाले सम्पादनम् आरब्धं, तत् संस्कृतकार्ये भवतां/भवत्याः महद् योगदानम् । भवतां/भवत्याः सम्पादनं सुखकरं भवेत् । भवान्/भवती यदा कदापि मया सह सम्भाषणं कर्तुं शक्नोति । भवतां/भवत्याः साहाय्यार्थम् अहम् उपस्थितः । एतत् नुदित्वा योजकपृष्ठे भवतां परिचयं लिखतु । अत्र नुदित्वा च ईपत्र-विकल्पाः इत्यस्मिन् विभागे अन्ययोजकैः प्रेषितानि ई-पत्राणि अनुमतिं ददातु इति बोक्स मध्ये ✓ चिह्नं करोतु । कृतज्ञोऽहम् । ॐNehalDaveND १३:२३, १५ अप्रैल २०१५ (UTC)
महोदय उक्तसूचनानुसारं भवताम् ई-पत्रविकल्पं समर्थ्यताम् । ॐNehalDaveND ०४:४४, २४ अप्रैल २०१५ (UTC)

कुशली अस्ति इति आनन्दः सम्पादयतु

नमस्ते @Komal Prasad Pokharel:, नेपालदेशे यः विनाशकारी भूकम्पः अभवत्, तस्मिन् भवान्, भवताम् आप्तजनाः च सुरक्षिताः भवन्तु इति इश्वराय प्रार्थना । मम मनसि नेपालदेशीयानां चिन्ता नितरां भवति । ॐNehalDaveND १०:३३, ३० अप्रैल २०१५ (UTC)

े ो लेखने दोषः सम्पादयतु

प्रणमामि । भवता लिख्यमानं सर्वं विकि-जालस्थाय बहु लाभकरमस्ति । परन्तु केचन सामान्याः दोषाः नवीनैः आचर्यन्ते तथा भवता अपि आचरिताः । भवता लिखितेषु लेखेषु े स्थाने (ॆ) इत्यस्य प्रयोगः, ो स्थाने (ॊ) इत्यस्य प्रयोगः च जायमानः अस्ति । भवता लिखिताः लेखाः परिष्कर्तुं भवान् स्वयमेव समर्थः । अहं विकि-जालस्थानस्य लाभाय भवतां मार्गदर्शनं कुर्वन् अस्मि । किमपि वक्तुम् इच्छिति चेत्, अत्र सम्भाषणं कर्तुं शक्नोति । लेखनसाहाय्यार्थाम् अत्र पश्यतुॐNehalDaveND ०८:४२, ३ मई २०१५ (UTC)

नेपालसाहित्यस्य इतिहासः सम्पादयतु

https://ne.wikipedia.org/wiki/%E0%A4%A8%E0%A5%87%E0%A4%AA%E0%A4%BE%E0%A4%B2%E0%A5%80_%E0%A4%B8%E0%A4%BE%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%95%E0%A5%8B_%E0%A4%87%E0%A4%A4%E0%A4%BF%E0%A4%B9%E0%A4%BE%E0%A4%B8

एतत् योग्यः लेखः अस्ति । भवान् एतस्य साक्षात् अनुवादं कर्तुं शक्नोति । इति मे परामर्शः । ॐNehalDaveND १२:२४, २९ जुलाई २०१५ (UTC)