अखाभगतः सप्तदशे शताब्दे वर्तमानः आसीत् । अखाभगतः अग्रगण्येषु गुजरातीप्राचीनकविषु स्थानं लभते । यवनकाले जातेषु त्रुषु वशिष्ट गुजरातीसाहित्यकारेषु अखोभगतः अन्यतमः । अखो जेतलपुरात् आगत्य अमदावाद्नगरे वासमकरोत् । अद्यापि 'खाडिया'विस्तारस्य 'देसाईनी पोळ' इत्यत्र गृहम् 'अखा ओरडा' रूपेण ज्ञायते । एषा स्थानं प्राचीनकविषु एकतमं परिचाययति ।

अखाभगत
कविवरः अखाभगत
जन्मस्थानम् कर्णावतीनगरम्, गुजरातराज्यम्
जन्म १६-३-१८७७
मृत्युः ९-१-१९४६

जीवनस्य प्रारम्भे सः सुवर्णकारस्य उधोगं स्वीकृतवान । ततः तस्य, धर्मभगिन्या कृतेन अविश्वासेन संसारमोहः व्यपगतः । सः एकस्य गुरोः शरणं गतः । परन्तु यदा सः ज्ञातवान् यत् गुरुरपि धूर्तः अस्ति ! ततः तस्य परिज्ञानं जातं यत् समाजे सर्वत्र धूर्तता, असत्यञ्च वर्तते ।

छप्पाकाव्यम् सम्पादयतु

सत्यस्य बोधानन्तरं सः छप्पाकाव्यस्य लेखनं प्रारभत । अखाभगतस्य छप्पाकाव्ये समाजे विद्यमानम् आडम्बरं प्रति तिरस्कारः दृश्यते । "एक मुरखने एवी टेव, पथ्थर एटला पूजे देव" एतादृशेषु पद्येषु धर्मस्य आवरणेन प्रचलन्तीम् अन्धश्रद्धां विवृणोति ।

अखाभगतः ७४६ छप्पाकाव्यानि लिखितवान् । तानि ४४ अङगेषु विभक्तानि सन्ति । यद्यपि अखाभगतः स्वयमेव काव्यस्य विभागं न कृतवान् । परन्तु गुजरातीभाषायाः विद्वांसः काव्यस्य विषयवस्तूनाम् आधारेण काव्यस्य विभाजनं कृतवन्तः ।

द्रोषनिवारकः अंगवर्गः वेषनिन्दा अङगम् अशपुश्यतानिन्द अहगम् स्थूलदोष –अस्गम् प्रपञ्च-अङगम् सूक्ष्मदोष-अङ्गम् भाषा-अङ्गम् खलज्ञानि-अङ्गम् जडभक्ति-अङ्गम् सगुणभक्ति-अङ्गम् दम्भभक्ति-अङ्गम् ज्ञानदग्ध-अङ्गम् दशविधज्ञानि-अङ्गम् विभ्रम-अङ्गम् कूटफल-अङ्गम् गुणग्राहक-अङ्गवर्गः गुरु-अङ्गम् सहज-अङ्गम् कवि-अङ्गम् वैराग्य-अङ्गम् विचार-अङ्गम् क्षमा-अङ्गम् तीर्थ-अङ्गम् स्वातीत-अङ्गम् चेतना-अङ्गम् कृपा-अङ्गम् धैर्य-अङ्गम् भक्ति-अङ्गम् सन्त-अङ्गम् सिद्घांतप्रतिपदक—अङ्गवर्गः माया-अङ्गम् मति-अङ्गम् महाभक्ष-अङ्गम्

वश्वरूप-अङ्गम् स्वभाव-अङ्गम् ज्ञानि-अङ्गम् जीवेश्वर-अङ्गम् आत्मभक्ष-अङ्गम् वेषविचार-अङ्गम् जीव-अङ्गम् वेर-अङ्गम् वेद-अङ्गम् अज्ञान-अङ्गम् मुक्ति-अङ्गम् आत्म-अङ्गम् प्रख्याताः कृतयः पञ्चीकरणम् असेगीता चित्तविचारसंवादः गुरुशिष्यसंवादः अनुभविन्दुः ब्रह्मलीला कैवल्यगीता सन्तप्रिय अखाना छप्पा अखाना पद अखाजीना सोरठा

"https://sa.wikipedia.org/w/index.php?title=अखो&oldid=422849" इत्यस्माद् प्रतिप्राप्तम्