अग्निपर्वतः
यस्मात् पर्वतत् अग्निः बहिः निस्सरति सः एव अग्निपर्वतः(ज्वालामुखीति वा)। भूमौ विविधा: अग्निपर्वता: वर्तन्ते । तेषु बृहत्तम: ननु मौना लोवा(MaunaLoa) हवयीदेशे अस्ति । भारतस्य प्रधानभागे न दृश्यते एकोपि अग्निपर्वत:। सौर्ययूथस्य सर्वोत्तर
अग्निपर्वतः मौना किया मौना लोआ च | |
---|---|
अग्निपर्वतस्तु मङलग्रहे स्थितः ओलिम्पस् मोमन्स्(Olympus Mons25 km (82,000 ft))
This article is about the volcano on Mars. For other uses, see Olympus (disambiguation).
उद्गारौसंपादित करें
Cleveland Volcano in the Aleutian Islands of Alaska photographed from the International Space Station, May 2006
Cross-section through a stratovolcano (vertical scale is exaggerated): | |
---|---|
1. Large magma chamber 2. Bedrock 3. Conduit (pipe) 4. Base 5. Sill 6. Dike 7. Layers of ash emitted by the volcano 8. Flank |
9. Layers of lava emitted by the volcano 10. Throat 11. Parasitic cone 12. Lava flow 13. Vent 14. Crater 15. Ash cloud |
द्विविधौ लावा माग्मा च ।
लावासंपादित करें
अधिकमुन्नतं न निस्सारति परं परित: प्रवहति।
माग्मासंपादित करें
विस्फ़ोटनात् अत्युन्नतं यावत् उद्गच्छति यम् उत्सः (fountain) इति कथयति।
वर्गीकरणम्संपादित करें
- हवयियन्(Hawaiian)
केवलं लावाप्रवाहं यत् नदीं जनयति । वतकम् अतिन्यूनम्।
- स्त्रोम्बोलियन् [Strombolian]
लावा अचलम्।अत: स्फ़ोतनमावश्यकम्।
- वळ्कानैयन्[Vulcanian]
स्फ़ोतनात् माग्मा उद्गमति।
- पीलियन्[Pelean]
महाविस्फ़ोटनं विविधविधनष्टान् जनयति।
- वेसूवियन्[Vesuvian]
फेनसम्पुष्टं माग्मा धूळीमेघश्च उद्भवति।
प्रवृत्तिमधिकृत्य विभगा:संपादित करें
- सजीव-अग्निपर्वता:(active volcanoes)
- लुप्त-अग्निपर्वता:(Extinct volcanoes)
- निर्वाण-अग्निपर्वता:(dormant volcanoes)
चित्रणिसंपादित करें
बाह्यसम्पर्कतन्तुःसंपादित करें
- अग्निपर्वताः
- अग्निपर्वतः एफ् ई एम् ए
- अग्निपर्वतस्य जगत्
- अग्निपर्वताः वर्सली शाला