अङ्कगणितम् तु गणितस्य मौलिका प्राचीनतमा च शाखा। एतस्याः उपयोगः प्रत्येकेन जनेन क्रियते। यथा हि सामान्य दैनिकी गणना अथवा उन्नता वैज्ञानिकी व्यापारसम्बन्धिनी वा गणना। अस्मिन् तु परिमाणस्य अध्ययनं क्रियते। प्राधान्येन अत्र सङ्ख्यानां मध्ये भूयमानानां सङ्क्रियाणां अध्ययनं क्रियते।

अङ्कगणितम्
Arithmetic tables for children, Lausanne, 1835
"https://sa.wikipedia.org/w/index.php?title=अङ्कगणितम्&oldid=461685" इत्यस्माद् प्रतिप्राप्तम्