अट्लाण्टिक्-महासागरः

अट्लाण्टिक्-महासागरः पृथिव्याः द्वितीयः वृहत्तमः महासागरः । अस्य आयतनम् अस्ति १०६.४ मिलियन् वर्गकिलोमीटर् (४१.१ मिलियन् वर्गमैल्) । अयं महासागरः पृथिव्याः एक-पञ्चमांशस्थलं यावत् व्यापृतः अस्ति । अट्लाण्टिक्-महासागरस्य पश्चिमदिशि उत्तर अमेरिका तथा दक्षिण अमेरिका अस्ति । पूर्वदिशि यूरोप् तथा अफ्रिका वर्तते ।

अट्लाण्टिक्-महासागरः
उत्तर महासागरः
Faro, Puerto de la Cruz, Tenerife, España, 2012-12-13, DD 01.jpg

बाह्यसम्पर्कतन्तुःसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=अट्लाण्टिक्-महासागरः&oldid=402158" इत्यस्माद् प्रतिप्राप्तम्