अनुसन्धानस्य प्रकाराः

अनुसन्धानस्य प्रकाराः (Types of Research) अनुसन्धानस्य विविधान् प्रकारान् बोधयन्ति। भारतीयासु भाषासु आङ्गलस्य रिसर्ज शब्दस्य स्थाने तदर्थबोधाय अनुसंधानम् अनुशीलनम् गवेषणा शोधः संशोधनम् इत्यादयो विविधाः शब्दाः प्रयुज्यमाना उपलभयन्ते । एतेषु व्युत्पत्त्यर्थदृष्ट्या अनुसन्धानंशब्दो मूलशब्दार्थं सर्वाधिकं निर्वहति । अतः मुलशब्दस्य सर्वीधिकनिकटः । अत्र हि रि रनुपर्यायः सर्चः सन्धानार्थकश्चेति रिसर्चशब्दार्थमनुसन्धानशब्दो यथायथं प्रकटयति।भाषा साहित्यक्षेत्रे शोधस्य सङ्गनिरुपणं विद्वद्भिः बहूधा कृतमस्ति । मानवानां सत्यं तथ्यमाविष्कर्तुं .यद् महती इच्छा आसीत् , इत्यप्रमाणं समुपलभ्यते ईशावास्योपनिषदि

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।

तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ।।

अनुसन्धानस्य परिभाषा (Definition of Research)

1.    नवीनज्ञानार्जनाय प्रणालीबद्धप्रयास एव अनुसन्धानम्

(Research is a systematized effort to gain new  knowledge )

2.    कस्या अपि समस्यायाः सुसमाधानाय क्रमबद्धशुद्धचिन्तनं  विशिष्टोपकरणस्य प्रयोगाय एकः श्रेष्ठविधि एव अनुसन्धानम् ।

(Research is simply a systematic and refined technique of thinking, employing specialized tools and procedures in order to obtain a more adequate solution of a problem.)

3.    समस्यानां समाधानाय व्यवस्थियतरुपेण बौद्धिकरीत्या वैज्ञानिकविधेः प्रयोग अर्थप्रकाशश्च अनुसन्धानमिति कथ्यते ।

(Research is the systematic and scholarly application of the scientific method interpreted in the broader sense to the solution of problems.)

अनुसन्धानप्रकारभेदानां निर्णयः प्रकारद्वयेन-कर्तुं शक्यते – (1)अनुसन्धेयविषयाणामाधारेण (2) अनुसन्धानपद्धतीनामाधारेण च । संस्कृतवाङ्मयस्य शिक्षातन्त्रान्तर्गतत्वेन सामान्यतः सप्तविषया आगच्छन्तिः – (1) व्याकरणं तथा भषाशास्त्रम् (2) दर्शनम् (3) धर्मशास्त्रकर्मकाण्डशास्त्रे (4) ज्योतिर्विद्या (5)  काव्यशास्त्रम्  (6) बैदिकसाहित्यम् (7) काव्यञ्च । अतो विषयक्रमेण संस्कृतानुसन्धानस्य सप्तप्रकारभेदा भवितुं शक्नुवन्ति ।

1.  तुलनात्मकमध्यनम्  (Comparative Study)

2.  विमर्शात्मकमध्यनम् (Critical Study)

3. सर्वेक्षणम्  (Survey Research)

4.  अन्तश्शास्त्रीयमध्यनम् (Inter- disciplinary Study)

5.  विश्लेषणात्मकमध्यनम् (Analytical Study)

6.  विशिष्टमध्यनम् (Special Study)

(1)  तुलनात्मकमध्यनम्  (Comparative Study)

         संस्कृतभाषासाहित्यक्षेत्रे इदानिं तुलनात्मक-मध्यनमाधारीकृत्य अनेके शोधप्रबन्धाः प्रस्तुताः सन्ति । प्रथमं तु १९११ ख्रिष्टाब्दे फ्लोटेनस्विश्वविद्यालये एल्. पि. तेस्सितोरीमहोदयः रामचरितमानसेन सह रामायणस्य तुलनात्मकमध्यनम् इति विषये शोधप्रबन्धमुपस्थापितवान् इति ज्ञायते । इदानीं तु मूलसंस्कृतकाव्यनाटकादीनां तुलनात्मकमध्ययनं तत्र तत्र विश्वविद्यालयेषु विधीयते ।

तुलनात्मकामध्ययनेन उभयोः साहित्ययोः महत्त्वं प्रख्यापितं भवति । तुलनात्मकशोधप्रबन्धप्रस्तुतावसरे शोधकर्ता सर्वथा यत्नवान भवेत् यत् तुलनीययोः साहित्ययोः आधारः समानः भवेत् तुलनीयक्षेत्रस्य परिसरः स्पष्टः स्यात् विश्लेषणपद्धत्या तुलना प्रतिस्तरं विहिता स्यात सुक्ष्मेक्षिकया तुलना समानपरिसरविशिष्टस्य क्षेत्रस्य मध्ये भवेदिति च ।

(2)  विमर्शात्मकमध्यनम् (Critical Study)

संस्कृतशास्त्रपरंपरायां समालोचनात्मकम् अध्ययनम् आवहमानकालतः प्रचलति । उदाहरणतः काव्यशस्त्रस्य इतिहाससमीक्षया जायते यत् विशेषतः ध्वनिसिद्धान्तात् परम् अभिनवगुप्तमम्मट- विश्वनाथ- विद्याधर- पण्डितराजजगन्नाथप्रभृतयः आलंकारिकाः काव्यतत्तवमाश्रित्य समालोचनात्मकमध्ययनं वा भट्टलोल्लट- श्री शंकुक- भट्टनायक- अभिनवगुप्तपादैः स्वस्वप्रतिभानुसारं विहितम् । अतः शोधप्रबन्धप्रस्तुत्यवसरे समालोचनात्मकमध्ययनं किमपि नुतनत्वम् उद्भावयति । कारणं तत्र तथ्यानां पुनः पुनः निरीक्षणेन सह सावधानतया विश्लेषणं क्रियते । अनेन शोधसन्दर्भस्य मौलिकत् सारवत्ता च संसिद्धयति ।

(3) सर्वेक्षणपद्धतिः (Survey Research)

अनया पद्धत्या कस्यचित् कालखण्टस्य व्यवस्थाविशेषस्य वा क्रमबद्धतया विवरणमुपस्थापयितुं शक्यते । विशेषतः शिक्षाक्षेत्रे समाजशास्त्रे अर्थशास्त्रे भाषाविज्ञानादिषु वा सर्वेक्षणद्वारा तद्गततथ्यं निर्दुष्टमुपस्थापयन्ति । संस्कृतसाहित्यक्षेत्रेऽपि कस्यचित् काव्यविशेषस्य समीक्षावसरे सर्वेक्षणं कर्त्तु शक्ययते । यथा गङ्गवंशानुचरितमहाकाव्यस्य शोधकर्मणि गङ्गवंशीयराज्यशासनकालस्य सर्वेक्षणं कर्त्तुमर्हति शोधकर्त्ता । तेषां शासनकाले अस्माकं राज्यस्य सांस्कृतिकी स्थितिः जनानां प्रवृत्तिः संस्कृतभाशायाः प्रगतिश्च कथमासीदिति निर्णेतुं शक्यते । सर्वेक्षणपद्धतिनिमित्तं शोधकर्त्ता अधिकं यत्नवान् भवेत् । भषाविज्ञाननक्षेज्ञे यदि सर्वेक्षणं क्रियते तदा क्षेत्रकार्ये Field Work  सम्यग् भवेत् । निर्दिष्टक्षेत्रस्य भाषायाः उपरि यदि सर्वेक्षणमपेक्षते तदा तत्रत्यजनैः सह संपर्कः स्थापनियः तस्मिन् स्थाने व्यवह्रतायाः भाषायाः श्रवणं करणीयम् विविधैः उपायैः तथ्यं संगृह्य क्रमबद्धतया विवरणं प्रस्तूय सिद्धान्तः उपस्थानीयः भवति ।

(4) अन्तश्शास्त्रीयमध्यनम् (Inter- disciplinary Study)

इयमपेक्षीकृतगाम्भीर्या पद्धतिरस्ति । अत्र चानुसन्धातुध्यार्नं कवौ कृतौ वा केन्द्रितं तिष्ठति तथा च स तस्य विविधानां साहित्यकं पक्षाणां साङ्गोपाङ्गविवेचनं प्रसस्तुतीकरोति । इदञ्चाध्ययनमनेकप्रकारकं भवितुं शक्नोति ।

क).  काव्य शास्त्रीयमध्ययनम्

अत्र कवेः कृतेर्वा काव्यपक्षीयाणां विविधानामङ्गानां काव्यरुपस्य अभिव्यञ्जनाशिल्पस्य भाषाशैल्या भावतत्तवस्य प्रभावगुणादेश्चव्यवस्थितमथचच युक्तियुक्तं विवेचनं विद्यमानीक्रियते ।

(ख) समाजिकशास्त्रीयमध्यनम्

अत्र च साहित्यस्य  सामाजिकानां तत्त्वानाम् अर्थात् स्वसामाजिकपरिवेशेन सह तस्य प्रत्यक्षपरोक्षसम्बन्धयोस्तथा नैतिकदार्शनिकतत्त्वयोरध्ययनं विधियते । व्यापकार्थेऽसौ ऐतिहासिकपद्धतिरप्युच्यते ।

(ग) भाषा वैज्ञानिकशैली वैज्ञानिकपद्धतिः

इमे पद्धती अपि  शास्त्रीय पद्धतिनां समकक्षे वर्तते । भाषायाः शल्याश्च संरचनाया भाषाविज्ञान- शैलीशास्त्रसंमतया दृष्ट्या विश्लेषणमेतदीयं लक्ष्यं भवति । शैलीशास्त्रं वस्तुतः काव्यशास्त्र भाषाविज्ञानयोर्मध्यवत्र्यनुशासनं विद्यते ।

(घ) मनोवैज्ञानिकपद्धतिः

अत्र कृतिकृतोऽन्तश्चेतनाद्वारेण कृतेरध्ययनं विवक्षितं भवति । इयं हि चेतनां चैतन्यक्रियां मत्वा साहित्यस्य विवेचनं प्रस्तुतं करोति ।

(5) विश्लेषणात्मकमध्यनम् (Analytical Study)

समस्याः मूलं ज्ञात्वा तस्य सरलसमाधानायः विश्लेषणात्मकः अनुसन्धानः प्रस्तुयते । केञ्चित मते अयं व्याख्यात्मकं शोधः इत्युच्यन्ते , अत्र केवलं तथ्यानां संग्रहाणां संकलनं वा न भवति , अपितु त्वदिय विश्लेषणं निधाय मूल्यानं क्रियते । संस्कृतभाषासाहित्यस्य भाषाविज्ञानस्य वा गवेषणा क्षेत्रे अत्यावशक महत्वपूर्णा भूमिका वर्तते , वैदिक लौकिक च शास्त्राणामयोप्युक्त सुरक्षाऽर्थं विश्लेषणात्मकस्वधः नितराम् आवश्यकम् ।

(6) विशिष्टमध्यनम् (Special Study)

अत्र शोधक्रर्त्ता विशिष्टमध्यनस्य सामाधानाय प्रयतते । शोधकर्त्तु लक्ष्यं समस्याकेन्द्रितं भवति । अतः विषयणान्तराणां विवेचनं नापेक्षते । निर्दिष्टं सुत्रं काव्यप्रसङ्गे कुमारसम्भवे शैवसिद्धान्तः भासनाटकचक्रे शृङ्गाररसविचारः ,मेधदूते योगशास्त्रसिद्धान्तश्चेत्यादयः विषयाः भवतुमर्हन्ति ।एकं विशेषविषयमाधरीकृत्य साहित्यिकमध्ययनं वा यदा क्रियते तदा विशिष्टमध्यनमरिति कथ्यते । उदाहरणं यथा – हिमाचलप्रदेशस्य ज्योतिषकाराः, गुर्जरप्रदेशस्य संस्कृतनाटयकाराः,भारतस्य संस्कृतपत्रिकाः पत्रकाराश्चेत्यादि । अस्यां पद्धतौ परिवेशविषये, स्थानविशेषे कालविशेषे वा प्रादुर्भूतस्य साहित्यस्य विशेषाध्ययनमं विधीयते ।

उपसंहारः

       ज्ञानं प्रति मानवीयाकाङ्क्षायाः पूर्तिः तस्य विवेकशक्तेर्विकासस्तथा क्षमताया वृद्धि तस्य श्रमभारस्य स्वल्पीकरणम्, कष्टानां दूरीकरणम्, अनेकैः प्रकारै जीवनस्य सुखसुविधानां विस्तारः – इमान्येवानुसंधानस्य प्रधानानि मौलिकानि चोदेश्यानि सन्ति । अन्ते च जीवनसमृद्धौ मानवोतकर्षे च योगदानविधानमेव अनुसन्धानस्य चरमं सार्थक्यमस्ति । उपर्युक्तमुद्धरणम्, यतः शिक्षाशास्त्रायेण तथा समाजशास्त्रीयेणानुसन्धानेन च सम्बद्धमस्ति, अत्रोऽत्र जीवनस्य व्यावबारिकपक्षेऽधिकं बलं न्यस्तं दृश्यते- जीवनशब्दस्य स्थाने चिन्तनानुभूतिशब्दयोः प्रयोगेकृते सत्येतदेव साहित्यिकानुसन्धानस्योदेशेयं सिद्दयति । अस्य सूत्रस्यानुसारेण मानवीयचिन्तनानुभूती- मानवचेतनायाः समृद्धिपरितोषौ एव साहित्यिकानुसन्धानस्य चरमं लक्ष्यं निष्पद्येते तत्र चैतावत् साहित्यिकसमालोचनाया अपि चरमं लक्ष्यम् इतोऽतिरिक्तमन्यत् किं भवितुं शक्नोति उभयत्र यो भेदोऽस्ति, स न लक्ष्यकृतो भेदः ,किन्तु बलाबलप्रयुक्त एव । अनुसन्धाने ज्ञानपक्षः प्रबलो भवति आलोचनायाञ्च संस्कारः । लक्ष्यस्येदमैक्यमेव पद्धतीनां साम्यायोत्तरदायि वर्त्तते।

सम्बद्धाः लेखाः सम्पादयतु