अमीरियराज्यम् अमीरेण शासितः प्रदेशः अस्ति, [१] मुस्लिमजगति राजपुत्रैः अथवा उच्चपदाधिकारिभिः प्रयुक्तः उपाधिः । ऐतिहासिकदृष्ट्या अमीरियराज्यः खलीफातीयराज्यस्य अपेक्षया लघुः राजनैतिक-धार्मिकः एककः भवति । [२] अमुस्लिमसन्दर्भेषु क्षुद्रराज्यस्य समकक्षं मन्यते ।

सम्प्रति विश्वे द्वौ अमीरियराज्यौ स्तः ये स्वतन्त्रराज्यौ स्तः ( कुवैतं कतारं च ), तथा च एकं राज्यं यत् सप्त अमीरातानां संघेन युक्तम् अस्ति, संयुक्त अरब अमीरियराज्यानि अफगानिस्थाने अमान्यता प्राप्तं तालिबान् राज्यम् अपि अमीरियराज्यम् इति शैलीकृतम् अस्ति । विश्वे पूर्वं स्वतन्त्रा अमीरियराज्यनां महती संख्या अधुना बृहत्तरराज्यानां भागः अस्ति, यथा नाइजीरियादेशे दृश्यते । [३]

  1. "The definition of emirate". Dictionary.com. 
  2. "What is the difference between an emirate and a caliphate? – Shakuhachi.net". 
  3. A Dangerous Awakening : The Politicization of Religion in Nigeria. 21 February 2013. pp. 9–43. 
"https://sa.wikipedia.org/w/index.php?title=अमीरियराज्यम्&oldid=471958" इत्यस्माद् प्रतिप्राप्तम्