अरळसुरळीग्रामः सम्पादयतु

एषः ग्रामः कर्णाटकस्य राज्यस्य शिवमोग्गमण्डलस्य तीर्थहळ्ळि इत्युपमण्डले अस्ति । तीर्थहळ्ळीतः २० किलोमीटर् दूरे होसनगरमार्गे अस्ति एषः ग्रामः। अत्र जनसंख्या ४६०। १३० गृहाणि सन्ति ।शिवमोग्गमण्डले अरळसुरली ग्रामस्य समीपे लागदमने नाम कश्चन लधु ग्रामः अस्ति ।कर्णाटकराज्यस्य शिवमोग्गमण्डले अरळसुरली ग्रामः अस्ति ।तीर्थहल्ल्याः २० कि. मई. दूरे भवति।

जनाः अत्र कृषिवालाः सन्ति।ग्रामस्य जनसंख्या ४६०. १३० गृहाणि सन्ति ।वूगवाटिकाः अधिकाः सन्ति ।कृषिः अत्रत्यः प्रमुखः फलोदयः ।उपफलोदयरूपेण कृष्णमरीचम्, कदलीम्, काफीम् नागवल्लीपत्राणि च संवर्धयन्ति ।

व्रीहिक्षेत्राणि अपि सन्ति ।सहजतया अत्र बहुवृष्टिः भवति ।

अत्र श्रीसुब्रह्मण्यस्वामीदेवालयः अस्ति।देवालये प्रतिवर्षं रामोत्सवः प्रचलति ।अयम् उत्सवः जनान् सर्वान् आकर्षति ।ग्रामे कार्पोरेशन् वित्तकोषः अस्ति ।अस्मिन् ग्रामे एका प्रोढशाला अस्ति ।ग्रामपंचायत अप्यस्ति।

सह्याद्रिपर्वतश्रेण्याः ग्रामं परितः वर्तन्ते ।विविधप्राणिसङुलानि च निवसन्ति । जून्, जुलाई च मासे अत्र बहु महती वृष्टिः भविष्यति । समीपे बेङ्गेरीपर्वतः ग्रामस्य मुकुटधारी इव अस्ति ।

ग्रामे अच्छकन्याजलपातः अस्ति ।समीपे शरावती नद्याः जन्मस्थानं अम्भुतीर्थ अस्ति ।तस्याः प्रथमजलपातः भवति ।वीक्ष्णार्थं जनाः बहवः आगच्छन्ति ।प्रकृतिप्रियाणां स्वर्गः इव जलपातः अस्ति ।

प्रसिद्धलेखकः टि.एल्. सुब्रह्मण्यअडिगः अत्रैव वसति । निसर्गमध्ये विद्यमानम् इदम् स्थलम् अत्यन्तं प्रशान्तमस्ति । अत्र अष्टगृहाणि सन्ति। सर्वाणि ब्राह्मणनाम् गृहाणि ।अत्र पूगवाटिकाः सर्वत्र दृष्यन्ते ।मध्ये मध्ये काफीसस्यानि अपि सन्ति ।जनाः कृषिवालाः सन्ति ।उपफलोदयरूपेण काफी, कृष्णमरीचम्, नागवल्ली पत्राणि च संवर्धयन्ति । कोरनकोट्टे इति शैलः ग्रामस्य पार्श्वे अस्ति ।तत्र नानाप्राणिसङ्कुलः सन्ति ।भल्लातकस्य , आम्लस्य , जम्बूफलस्य च वृक्षाणि सर्वत्र दृष्यन्ते ।श्रीगन्धवृक्षाः पूर्वं बहवः आसन् अत्र । अत्र नानाजातीयाः फलपुष्पवृक्षाः सन्ति ।रञ्ज, केदिगे, सुरली, विष्णुकान्तिः, चम्पका इत्यदि सन्ति ।

लधु लधु शैलाः अपि मध्ये मध्ये भवन्ति ।एकस्य शैलस्य उपरि लक्ष्मीनारायणदेवालयः अस्ति ।बहु सुन्दरा अस्ति विग्रह। तथा एव विग्रहः कवलेदुर्गायाम् अपि अस्ति ।तत्र किन्तु लक्ष्म्याः नासिकायाः कर्तनम् अभवत् ।भग्नः अभवत् । देवालये प्रतिदिनं प्रातः पूजा भवति। कदाचित् रात्रौ षष्ठी, दीपः इत्यादि पूजा अपि प्रचलन्ति । विविधप्रदेशेभ्यः जनाः अत्र आयन्ति । सर्वधर्मीयाः अत्र आगत्य पूजां कुर्वन्ति ।तस्य देवालयस्य पुरतः भग्नः देवालयः अस्ति ।तत्र पूर्वं अमृतशिलायाः बहु सुन्दरः विग्रहः आसीत् इति मम पितुः कथां वदन् आसीत् ।चोराः आगत्य चोरितवन्तः इति वदन्ति ।

पूर्वम् अत्र प्राथमिकशाला आसीत् ।अधुना छात्राः नास्ति इति कारणेन बहु दिनेभ्यः पिहितः अभवत् ।काश्चन वृष्टिकाले भग्नः भूत्वा नाशः अभवत् । तटाकाः बहवः अत्र सन्ति ।

लागदमने ग्रामः प्रकृतिसोन्दर्यानुभवः सुमधुरः भवति ।


बाह्यसम्पर्कतन्तुः सम्पादयतु

फलकम्:तीर्थहळ्ळि

"https://sa.wikipedia.org/w/index.php?title=अरळ्ळसुरळिग्रामः&oldid=453060" इत्यस्माद् प्रतिप्राप्तम्